पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे नवमः पटलः । प्राणानायम्य मनसा जपेत् त्रिरघमर्षणम् । शक्तः स चेदिमाग्ँस्तदापोवरुणपूर्वकैः ॥ १६४ ॥ सुवानोइन्दुरित्यन्तमन्त्रैः कृत्वाघमर्षणम् । उत्तीर्य वासो निष्पीड्याथाम्बरे शुचिनिर्मले ॥ १६५ ॥ • परिधायाथ संक्षाल्य पादावाचम्य वाग्यतः । सन्तर्प्य पूर्वसन्ध्यावत् सावित्रीं शक्तितो जपेत् ॥ १६६ ॥ तिष्ठश्चेदीक्षमाणोऽर्कमासीनः प्राङ्मुखो जपेत् । ततः पुष्पाञ्जलिं दद्याद् भानवे केवलाम्बु वा ॥ १६७ ।। अथोर्ध्वबाहुरादित्यमुपतिष्ठेदिमां जपन् । उद्वयादिमुदुत्यादिं चित्रंतच्चक्षुरादितः ॥ १६८ ॥ हिरण्ययूपनामा स्यादृषिरासां प्रकीर्तितः । उदुत्यादिद्वयेच्छन्दस्त्रिष्टुप् स्याद् दैवतं रविः ।। १६९ ॥ गायत्री स्यात् तृतीयायाश्चतुर्थ्या जगती मता । उष्णक्तच्चक्षुराद्यस्य मन्त्रस्य सविता विधिः ॥ १७० ॥ 3 ब्रह्मयज्ञं ततः कुर्यात् स्वाध्यायः स उदीरितः | ब्रह्मयज्ञोत्तरं कालं तर्पणस्याश्वलायनः ॥ १७१ ॥ प्राहेतरेषां तु मतं तूपस्थानादनन्तरम् । साङ्गमूलादिभिर्मन्त्रैः स्वागमोक्तविधानतः ॥ १७२ ॥ देवान् ऋषीन् पितॄंश्चान्यान् तर्पयेयुर्हि दीक्षिताः । स्नानकालेऽम्भसः क्षोभं न कुर्याच्चरणादिभिः ॥ १७३ ॥ अन्तर्मलापनयनं वस्त्रनिर्णेजनादि वा । यदि कुर्यात् प्रमादेन प्रायश्चित्तमिहोच्यते ।। १७४ ॥ नमोऽग्नयेऽप्सुमते नमोद्भ्योन्तं जपेद् द्विजः । उपतिष्ठेद् द्विजातिश्चेदितरोऽद्भ्यो नमो वदेत् ॥ १७५ ॥ ततोऽनुज्ञां गृहीत्वाच्यैस्तार्थानुद्वास्य दैवतैः । ऋषींन् पितॄनप्युद्वास्य ततो यागगृहं व्रजेत् ॥ १७६ ॥ १. 'पेठ्। 'क. पाठ:. २. 'ह' ग. पाठ:. ३. 'घिपः' ख. पाठः. नित्यकर्मविधिः] ९५