पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भूत शुद्धयधिकार: ] पूर्वार्धे दशमः पटलः । दृष्टादृष्टेष्टसिद्धिप्रदमिह मुनिभिः सेवितं चेति सन्तः स्वीकुर्वन्तु स्वकीयं धनमिव सुहृदः सत्पथे वर्तयन्तः ॥ १८८३ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्र- सारे नित्यकर्मविधिर्नाम नवमः पटलः ।


९७ अथ दशमः पटलः । ४ प्रणम्य शम्भुं शशिखण्डशेखरं भवं भवच्छेदकरं समासतः । सभूत शुद्धिक्रममात्मशोधनं निगद्यते योगजपादिसिद्धये ॥ १ ॥ स्नातो यथावत् समुपास्य सन्ध्यां यागालयं प्राप्य कृताङ्ध्रिशौचः । आचम्य चान्तर्विधिवत् प्रविष्टः शस्तासने वाग्यमवान् निविष्टः ॥ २ ॥ आमस्तकाङ्घ्रिद्वयमात्मदेहे ध्यायन् सुसूक्ष्मं सुषिरं तदन्तः । बाह्ये तु विन्यस्य तु शक्तिमच्छां व्योमत्विषं तामथ देहमध्ये ॥ ३ ॥ हुङ्कारबीजं रुचिमद् विचिन्त्य प्राणान् नियम्याथ निवेश्य चित्तम् । तद्रेचकान्तोऽत्र फडन्तमस्त्राद् ग्रन्थिप्रभेदं क्रमशो विदध्यात् ॥ ४ ॥ ये ग्रन्थयः पञ्च तमोमलिष्ठा हृत्कण्ठतालुस्थितयः प्रसिद्धाः । भ्रूमध्यतो मूर्धनि चेति तेषां भेदात् तु नाडीसरणिः प्रसिध्येत् ॥ ५ ॥ वायुं निवर्त्यात्मनि पूरकान्तं चैतन्यसान्तात्मकजीवरूपम् । तं बिन्दुभूतं च निरामयं स्वे हृत्पङ्कजे कुम्भकैतो विभाव्यम् ॥ ६ ॥ तत्रोर्ध्ववायोः प्रसरेण जीवं सौषुम्नमार्गान्निहितं स्वमूर्ध्नि । उद्धातमात्रेण तु बीजवृत्त्या तं द्वादशान्तस्थशिवं नयेत ॥ ७ ॥ कादङ्गलुद्वादशके त्यसौम्यं शुक्लं सहस्रच्छदपुण्डरीकम् | व्योमामृतव्याप्तमधोमुखं तन्मध्यं शिवाध्यासितमभ्युपेयम् ॥ ८ ॥ लीनः शिवेऽङ्गैरभिरक्षितात्मा साधोमुखं देहतरुं विभाव्य | तत्त्वानि षट्त्रिंशदथो विलोमान्नीत्वा लयं स्वेप्विह कारणेषु ॥ ९ ॥ १. "भिगोपितं' ग. पाठ:. २. 'या' ख पाठ:. ३. 'प्र' ग. पाठः रु' ख. पाठ:- 'कृ' स्ख., 'तमो वि' ग. पाठः,