पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०४ ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद:

आपस्तु दुग्धेन तथापवत्सः पूज्यस्तु दध्ना घृतलड्डुकैश्च । 

सावित्रमिष्टाथ कुशार्गलान्नैस्तथा सवित्रे यजनं विदध्यात् ॥ २९ ॥

हारिद्रमन्नं सघृतं तथेन्द्रे शुद्धान्नमेवेन्द्रजयाय शस्तम् । 

रुद्राय मांसं विहितं तु पक्वं मांसं तथा रुद्रजये त्वपक्वम् ॥ ३० ॥ अ(त्रा)भिपूज्याः समरीचकाद्यास्ते लड्डकालोहितशुक्लभक्तैः ।

तथैव भाषैः सघृतैर्यथावत् स्वे  स्वे पदे स्युश्चतुरः क्रमेण ॥ ३१ ॥ 

ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्चरुणा तिलैश्च ।

संपूज्य तु प्राग् घृतपायसेन शर्वाह्वयं स्कन्दमथो यजेत ॥ ३२ ॥

याम्येऽर्यम्णे समांसाज्यं ततः पीतस्रगामिषे।

जम्भकाय तु वारुण्यां पिलिपिञ्जाय चोत्तरे ॥ ३३॥
सान्द्रलोहितपुष्पान्नैर्बलिमित्थं प्रदापयेत् ।
मांसौदनघृतापूपैरैशान्यां चरकीवलिः ॥ ३४ ॥
बाह्ये पित्तेन मांसेन विदार्यै वह्निदिग्बलिः । 

पूतनायास्तु राक्षस्यां दधिरक्तौदनैर्दिशि ।। ३५ ॥

क्षीरपित्तास्थिरक्तान्नैर्वायव्यां पापराक्षसीम् ।
यजेत् सर्वान् स्वनाम्नैव नमोन्तं सोपचारकम् ।। ३६ ॥
बाह्ये त्वष्टविधेभ्योऽथ भूतेभ्यो बलिमाहरेत् ।
प्रत्येकमुक्तद्रव्याणामलामे कुसुमाक्षतैः ॥ ३७ ॥

सुगन्धधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः ।

स्वैर्नामभिस्तु प्रणवादियुक्तैर्नमोन्तकैरर्चनमेषु कृत्वा ।
पञ्चोपचारैर्निशि शुक्लवासा विशुद्धभावस्तु बलिं विदध्यात् ॥ ३८॥

इत्थं वास्तुशरीरस्था देवताः सम्यगर्चिताः ।

तत्तत्कर्मसु संसिद्धिं प्रयच्छन्ति च शान्तिकम् ।। ३९ ॥ 

एकाशीतिपदेषु पूर्ववदमुं विन्यस्य वास्तोष्पतिं मध्ये तस्य तु वेधसं नवपदेष्वभ्यर्च्य तद्वाह्यतः। कोणेप्वत्र पदद्वयेप्वधिगताः सावित्रपूर्वाः सुरा स्तन्मध्ये समरीचपूर्वकसुराश्चत्वार उक्ताः क्रमात् ॥ १० ॥