पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

भूतग्रहादिरोगाणां शान्तिं कुर्यान्मनोजवा । सुलोहितायामपि च शान्तिं कुर्याद् विचक्षणः ॥ ५२ ।। अम्भोवृष्ट्यादि धूम्रायां द्वेषोच्चाटे स्फुलिङ्गिनी । सर्वार्थसाधनी देवी जिह्वा विश्वरुचिर्मता || ५३ || जुहोतु वसुधारायां श्रीकामः पौष्टिकाय वा । एवं तु सप्त जिह्वाः स्युर्वसुधारा तथाष्टमी ॥ ५४ ॥ जिह्वाभेदमविज्ञाय होमः स्यान्निष्फलो यतः । ज्ञात्वा हविर्भुजो जिह्वाः स्यात् फलाप्तिर्हुतादिह ॥ ५५ ॥ ततः सिक्त्वा घृतेनेध्मं स्वाहेति जुहुयात् समम् । स्रुवेणाज्यमुपादाय परिध्योः सन्धिमुत्तरम् ॥ ५६ ॥ स्पृष्टा चापातयेद् वह्वावृजुधारां प्रजापतेः । तथा दक्षिणसन्धि तु स्पृष्ट्वेन्द्रायेति मन्त्रतः ॥ ५७ ॥ अधाज्यभागौ जुहुयाद् याम्योदक्पूर्वभागयोः । अग्नये चैव सोमाय स्यातामस्याक्षिणी तु ते ॥ ५८ ।। यथोपदेशं तु समं पूर्वेणाग्नेर्मुखे ततः । युक्तो वहाद्रिनाज्येन चतस्रस्त्वादिना तथा ॥ ५९ ॥ आनो भद्रादू विरूपाक्षाद् विरूपाक्षादिना पुनः । यातिरश्चीनिपूर्वेण संराधन्यादिना पुनः ॥ ६० ॥ प्रसाधन्या व्याहृतिभिर्हुत्वेत्यग्निमुखं भवेत् । चरुं तमभिधार्याथ पूर्वार्धाच्चापरार्धतः ॥ ६१ ॥ अवदानद्वयं कृत्वा त्वभिघार्य स्रुचं न्यसेत् । अथाभिघार्य जुहुयाद् यथाम्नायं पृथक् पृथक् ॥ ६२ ॥ अथाग्नये स्विष्टकृतेत्युत्तरार्धात् सकृच्चरोः । अवदानं जुहोत्यग्नावभिवार्य स्रुचैव तु ॥ ६३ ॥ पूर्वोत्तरार्धे तद्धुत्वा हविरुत्क्षिप्य मेक्षणम् । संस्रावेणाभिहुत्वाथ दर्व्यामानीय तज्जलम् ॥ ६४ ॥ १. 'प' ग. पाठः. २. 'श्मी' क. पाठ:. ३. 'चि' म. पाठः●