पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

Xsānasivagurudevapaddhati 22 फणीतकं च निर्गुण्डी दीप्यकं लशुनं वचाम् । काञ्जिकं पाययेत् पूयश्लेष्माभेऽतिसृतौ तु गाम् ॥ 4 सहस्ररश्मिरादित्योऽग्निः ठठ || पत्रे मन्त्रं लिखित्वा गोरक्षायै कलयेद् गले ॥ Similarly the entire section dealing with the treatment of animals is formulated on the basis of the earlier text by Nārāyana. (4) Prapañcasāra Another important work on Mantraśāstra called Prapañca- sāra is quoted thrice in the course of the treatise. The following are the references.

प्रपञ्चसारे यथा यथोदग्गार्ग्य भाषितम् । मातृकावर्णविततिविश्वमेतदिति स्फुटम् ।। प्रपञ्चसारकथिता यथावदिह संग्रहात् । अत्रोध्रियन्ते बीजानि बीजमन्त्राः समन्त्रकाः ॥ प्रपञ्चादिषु यत् प्रोक्तं सामान्याचमनीयकम् ।। Prapañcasāra is a work on Mantraśāstra and it includes various topics so as to form an encyclopaedia within the thirty- two chapters. The authorship is attributed to the great Sankar- ācāryā, the proponder of Advaita system of philosophy The work is popular not only in Kerala but also in other parts of the country. It has been commented upon by various authoritative commentators. Subjects like the origin of sound, its power, purpose etc., are described in it since In Mantraśāstra, Aksaras are important. The concept of Sabdabrahma is enumerated in the beginning of the text. मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः पश्चात् पश्यन्त्यथ हृदयगे बुद्धियुङ मध्यमाख्या | वक्त्रे वैश्वर्यथ रुरुदुषोरस्य जन्तोस्सुषुम्ना बद्धस्तस्माद् भवति पवनप्रेरितो वर्णसङ्घः ॥ In the above stanza the origin of sound from the Mūlādhāra and its gradual development through the various places of articulation are mentioned. The following verses occurring at the end of the text shed light on the content of the treatise.