पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ [सामान्यपाद: एकीकृत्य शनैः प्रास्येत् पृथक्कृततृणं तथा । शम्याश्चेन्न परित्याज्याः परिधि मध्यमं क्षिपेत् ॥ ७८ ॥ इतरौ युगपत् प्रास्येधुत्वोर्ध्वसमिधावपि । संस्रावमपि हुत्वाग्नौ परिषेकं विसृज्य तु ॥ ७९ ॥ प्रणीताम्भ: प्रतिदिशं तूष्णीं संसेचयेत् तथा । प्राच्यां दिश्यादिभिर्मन्त्रैः सेचयेद् वा यथाक्रमम् ॥ ८० ॥ भूमौ शिष्टाः परासिञ्चेद् ब्रह्मणे गां च दक्षिणाम् । सत्यां दद्यान्नचेद् विप्रान् भोजयेद् वापि शक्तितः ॥ ८१ ॥ प्राश्नीयाद्धुतशेषं वोदरमायुरिति स्पृशेत् । आचम्य यत इन्द्रा दिमुत्तरां च जपेत् ततः ॥ ८२ ॥ शेषं दयाच्छोत्रियायेत्याह बोधायनो विभुः । वैदिकाग्निकल्पाधिकारः । अथ शैवोऽग्निकल्पोऽत्र कथ्यते प्रोक्तलक्षणम् ॥ ८३ ॥ कुण्डं वा स्थण्डिलं वापि समाकान् प्रदक्षिणम् । शिवमन्त्रं जपन् होमद्रव्याण्या लोकथत् दृशा || ८४ ॥ गत्वा कुण्डान्तिकं कुण्डयोनिं वीक्ष्योत्तरामुखः । आसीत हौं शिवायेति प्रणवादिनमोन्तकम् ॥ ८९ ॥ जपनू निरीक्ष्य तत् कुण्डं स्वात्वास्त्रेण तु देशिकः । शिवामान्यत्र दृश्यन्ते वक्ष्यमाणक्रियाप्तये || ८६ ।। ओं हां शिवाय नमो हृदयाय नमः । ओं ह्रीं शिवाय नमः शिरसे स्वाहा | ओं हूं शिवाय नमः शिखायै वषट् | ओं हैं शिवाय नमः कवचाय हुए | आं हौं शिवाय नमो नेत्रत्रयाय वौषट् | ओं हः शिवाय नमः अस्त्राय फट्। अस्त्रेण खातमुद्धृत्य हृदयेनाभिपूर्य तु । का चाभ्यस्य कवचेन त ॥ ८७ ॥ १२४