पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

शैवाभिकल्पाधिकार:] पूर्वार्धे चतुर्दशः पटलः । शराणुना कोट्टयित्वा संमार्ज्यालिप्य तेन तु । ओं हौं शान्त्यतीतायै नमः | ओं है शान्त्यै नमः | ओं हूं विद्यायै नमः । ओं ह्रीं प्रतिष्ठायै नमः | ओं हां निवृत्त्यै नमः । इति मध्येन्द्रयाम्याप्यकौबेर्यासु यजेत् कलाः ॥ ८८ ॥ ओं हां कलामयाय कुण्डाय नमः । साकल्येन कलात्मानं कुण्डं ध्यात्वामिपूज्य तु । त्रिसूत्र्यावेष्टय तत् कुण्डं ततोऽस्त्रेण कुशेन तु ॥ ८९ ॥ आत्मविद्याशिवैस्तत्त्वैः प्राचीनं त्रिः समुल्लिखेत् | उदीचीनं सकृन्मध्ये समिदग्रेण मूलतः ॥ ९० ॥ ब्रह्मा विष्णुश्च रुद्रश्च शिवत्वासां तु दैवतम् । त्रिभिर्दर्भैरथास्त्रेण वज्रीकृत्य पुनर्ह्रदा ॥ ९१ ॥ पूर्वोत्तराग्रदर्भाभ्यां कुण्डे कृत्वा चतुष्पथम् ! इत्यष्टादशसंस्कारैः शुद्धे कुण्डे कुशैः पुनः ॥ ९२ ।। पटं कुण्डस्य सङ्कल्प्य ओं हां वागीश्वरीवागीश्वरासनायः नम | इति दर्भासनं न्यसेत् । ओं हां वागीश्वरीमावाहयामि । श्यामामलङ्कृतां देवीं सर्वाभरणभूषिताम् ।। ९३ || ध्यात्वावाह्य त्वनेनैनामृतुस्नातां समर्चयेत् । ततो वागीश्वरं तादृापमावाह्य रागिणम् ॥ ९४ ।। संपूज्याग्निं यथोद्दिष्टज्वालाधूमेन्धनैर्विना । शरावादिस्थमानीय क्रव्यादांशं त्यजेत् ततः ॥ ९५ ॥ मूलेनावोक्ष्य चास्त्रेण प्रेक्ष्यास्त्रेणाथ वर्मणा । अवकुण्ठ्याभिरक्ष्यास्त्राज्ज्योतिराकारवत् स्मरन् || ९६ ॥ ओ हो रौं हां इत्यादाय ललाटाक्षानेत्राग्निं तेन योजयेत् । पतत्पतङ्गसङ्काशं नाभिकुण्डोत्थितानलम् || ९७ || १२५