पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Mantrapada 39 deities are respectively called Siddhi, Kanti, Samrddhi, Madanavati, Klinnaya and Kledani. आमोदोऽथ प्रमोदस्तदनु च सुमुखो दुर्मुखोऽन्यस्तु विघ्न स्तद्वन्द् वैनायकाख्यः षडिति गजमुखा दिव्यभूषाम्बराढ्याः ।

सिद्धिः कान्तिः समृद्धिस्त्वथ मदनवती क्लिन्नया क्लेदनी चे

___ त्याभिर्वामाङ कगाभिः स्मररसललिताः शक्तिभिस्तेऽर्चनीयाः ।।

All the above forms represent the pleasant mood of the god indulging in amorous dalliance with his consort. Naturally the goddess also has to be meditated upon. The author has described the respective forms of the god as well as his consorts.

सव्यमङकमुपाश्रितां सकलेश्वरीं त्रिगुणात्मिका मव्ययां निजशक्तिमभरमातरं जगतामपि । भव्यरूपमनोहरामुरुपारिजातमुपाश्रितां दिव्यकल्पकवल्लरीमिव कामदां प्रविचिन्तयेत् ।।

Food preparation which are dear to the god include Modaka, Pāyasa etc. Fruits and flowers favourite to the god are also enumerated. The author has narrated the proceedings based on earlier authorities. The section is concluded with the following stanza.

इतीह खलु कीर्तितो मनुरयं प्रपञ्चे यथा

तथा च ललितागमे मुकुटवातुले तूदितः।
प्रपञ्चगणनायकस्तु सविधानमन्त्रक्रिय

स्त्रिवर्गविभवार्थिनां कलियुगेऽपि सिद्धिप्रदः॥ (16)

This section is devoted to some of the aspects of Ganapati. The main topics dealt with are Mahāganapati, Siddhavināyaka and Ksipraprasädaganapti. His vehicle is mentioned as a huge rat resembling a peak. Mahāganapati is said to possess ten bands each of them wielding particular weapons.

बीजपूरकगदास्मरहेतीरङ कुशारिजलजान्यपि पाशम् । उत्पलं च कलमानिकरं वो यो रदं दशभुजो दधदव्यात् ॥

He bears on his left his consort decorarted with golden ornaments. Mahāgaņeśa is to be worshipped for the prosperity of the Sādhaka.

समृद्धिमार्गेण जुहोतु वह्नौ तस्मिन् समावाह्य महागणेशम् ।