पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

Isanasivagurudevapaddhati 40 Siddhavināyaka represents another aspect of the god. In this form the god possesses only two hands as against the ten noted above. The god is to be worshipped in the early morning to yield better benefits. The following stanzas give a good description of the deity. पाशाङ कुशोभयक रोऽथ वरात्तदन्तो लम्बोदरो गजमुखोऽरुणमाल्यगन्धः ।, रक्ताम्बराङ्गदकिरीट विचित्रहारो ध्यातः श्रियेऽस्तु भवतां भगवान् गणेशः ॥ हैमोदयाद्रिशिखरे नवपुष्करिण्यां रत्नोज्ज्वलत् कनकमण्डपरत्नपीठे | श्वेताम्बुजे सुखनिविष्टमिहेष्टसिद्धये सन्तर्पयेदुवसि सिद्धगणेशमेनम् ॥ Another form is named as Ucchistavighnesa with a short stature. He bestowes all desires upon the supplicant. तुन्दी विघ्नः शुक्लवर्णो गजास्यः पाशी नग्नः साङ्कुशोऽङ्गष्ठमात्रः । नानारत्नैः भूषितः स त्रिणेत्रः पूज्यो नृत्यन् साभयेष्टप्तदोऽसौ ॥ Kşipraprasāda is so called since he bestowes boons and benefits immediately after the worship. He is compared to the celestial tree, Kalpavrkşa giving all boons. His form is described. 28: पाशाङ्कुशे कल्पलतां च दन्तं हस्तैः करेणापि च बीजपूरम् । विभ्रद् गजास्यः समलङ्कृतो वः क्षिप्रप्रसादः शशिमौलिख्यात् ॥ The benefits of worshipping the god include the death of the enemy, heavy rains, recovery from disease and all round pros- perity. The various modes of worship are summed up as : भक्षाद्य विनिवेदनं गणपतेर्होमो जपस्तर्पणं स्तोत्रं स्तस्य नुतिर्नमस्कृतिरपि स्याच्छाङ्कितो नित्यशः । चत्वारिंशदथो चतुष्टययुतं चातुर्थिकं चार्चनं शस्तं नद्यननं च यस्य स भवेद् विघ्नाधिराजप्रियः ॥ (17) The concept of Tripurāśakti is explained in detail in