पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

Mantrapāda 49 Traiyyambakamantra also called Mṛtasañjivana and the god to be meditated upon may be given as follows: मन्त्रस्त्र्यैय्यम्बकः श्रौतो मृतसञ्जीवनं स्मृतम् ॥ आसीन: पुण्डरीके दधदमृतमयं पूर्णकुम्भं निजाङके पाणिभ्यां पुस्तकाक्षस्त्रजमपि सुधया पूर्णकुम्भौ सिताङ्गम् । कुम्भवाभ्यां सौधवर्षैर्धृत शशिशकले मूनिः सिञ्चन् कपर्दी शुक्लाकल्पोऽष्टबाहुः प्रहसितवदनो रक्षतात् त्र्यम्बको वः ।। The concept of Daksināmürti is different. While Mrtyunjaya and Traiyyambaka have six and eight hands respectively Daksinā- mūrti has only two hands. The Mantra consists of thirtytwo syllables and there are two stanzas describing the form of the deity to be worshipped. वेदन्यग्रोधमूले मुनिभिरभिवृतं गाढपर्यंङ कबद्धं शुक्लाकल्पं त्रिणेत्र भसितसितरूचिं व्याघ्रचर्माम्बराढयम् । व्याख्यामुद्रां च टङ्कं हरिणम जुभुजे जानुरूढे कुसुम्भं बिभ्राणं जाटजूटाहितशशिशकल दक्षिणामूर्तिमीडे ॥ •अन्वासीनं मुनीन्द्र: कनकपटमधोबद्धपर्यंङ कबद्धं व्याख्याथं भूतिगौरं चलदमरनदीचन्द्रचञ्चत्कपर्दम् । त्र्यक्षं रुद्राक्षमालोत्पलकलितकर जानुरूदैकबाहुम् कृत्तिं चित्रां वसानं प्रणमत सततं दक्षिणामूर्तिमीशम् ॥ All these three Saivamantras are effective and their respec tive benefits are summed up in the following stanza. मृत्युञ्जयं शिवमुपास्य जयन्ति मृत्युं सञ्जीवनं मनुमुपास्य जयन्ति कालम् | मन्त्रण दक्षिणशिवं यजतां मुखाब्जे सारस्वतं वहति धाम सरस्वतीव || ( 30 ) The section is devoted to the enumeration of Aghora- mantra and Aghosāstra which have different uses according to needs. The aspect of Siva having eighteen hands a variety of weapons is to be drawn on a wall or in a piece of cloth for worship. Aghorāstra is also similary described having eight hands. Performance of rituals is useful to get rid of diseases of human beings and animals. It also ensures worldly prosperity. Another use is the protection of the army and its victory over the enemies.