पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/६

एतत् पृष्ठम् परिष्कृतम् अस्ति

Isānasivagurudevapaddhati तन्त्रं कुटुम्बकृत्ये स्यात् सिद्धान्ते चौषधोत्तमे । प्रधाने तन्तुवाने च शास्त्रभेदे परिछदे || श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके ।। It is doubtful whether the lexicographer has included the available class of literature known as Tantra in the purview of of his definition. Another lexicon called śabdārthacintāmani has given the characteristics of Tantras in the following lines : सर्गश्च अतिसर्गश्च मन्त्रलक्षणमेव च । देवतानां च संस्थानं तीर्थानां चैव वर्णनम् ॥ तथैवाश्रमधर्मश्च मन्त्र संस्थानमेव च । संस्थानं चैव भूतानां यन्त्राणां चैव निर्णयः ॥ उत्पत्तिविबुधानां च तरुणां कल्पसंज्ञितम् । संस्थानं ज्योतिषां चैव पुराणाख्यानमेव च ॥ कोषस्थ कथनं चैव व्रतानां परिभाषणम् । शौचाशौचस्य चाख्यानं नरकाणां च वर्णनम् ॥ हरचक्रस्थ चाख्यानं स्त्रीपुंसोश्चैव लक्षणम् | राजधर्मोदानधर्मो युगधर्मस्तथैव च ।। व्यवहारः कथ्यते च तथाचाध्यात्मवर्णनम् । इत्यादि लक्षणैर्युक्तं तन्त्रमित्याभिधीयते || This definition is elaborate and all comprehensive. Naturally it applies to most of the Tantric treatises wholly or partially. Tantrapaddhati of IŚānaśivaguru conforms to this definition to a large extent. The definition implies an encyclopaedic nature and naturally most of the major works on Tantra incorporate such details as are usually found in an encyclopaedia. The Visnusamhitā has attempted to give the etymology of the term Tantra as follows : सर्वेऽर्था येन तन्यन्ते त्रायन्ते च भयाज्जना: । इति तन्त्रस्य तन्त्रत्वं तंत्रज्ञाः परिचक्षते ॥ It many be noted that there is a three fold classification of Tantras with Visnakrāntā, Rathakrāntā and Aśvakrāntā. The names of 192 works on Tantra belonging to these three classes are given in some treatises. Thus there are 64 works each for Visnukrāntā, Rathakrāntā and Aśvakrāntā sects. Then there are