पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Kriyåpada स शिवः स्वमुखोद्भूतैरागमैस्तु परापरैः। अनुगृहणाति हि जगत् भोगमोक्षप्रसिद्धये ॥

परैः शैवादिभिर्दिव्यैरागमैः पाशमोचकैः ।
अपरैरपि वेदाद्यार्रागमैः स्वमुखोद्गतैः ।।

स्वर्गादिफलसिध्यर्थं पशुज्ञानप्रकाशकैः ।। From this it is known that Siva gave rise to two kinds of Ägamas, Parä сalled Sivajñāna and Aparä Paśujñāna. The following stanzas enumerate the twenty eight types of Saivāgamas known as Sivajnana. शैवागमस्य भेदाः स्युः प्रथम कामिकादयः ।

ततश्चाष्टादशविधा भेदाः स्युर्विजयादयः ।।
कामिकं योगजाचिन्त्यकारणान्यजितं तथा।
दीप्तं सूक्ष्मं सहस्रं चाप्यंशुमान् सुप्रभेदकम् ।। 

शिवभेदसमाख्यानि तन्त्राण्येवं दश क्रमात् ।

विजयं चैव निःश्वासं प्रोद्गीतं पारमेश्वरम् ॥
आग्नेयं मुखबिम्बं च स्वायम्भुवमतः परम् ।
रौरवं माकुटं चैव किरणं लम्बितं तथा ।।
चन्द्रज्ञानं वीरभद्र सिद्ध सान्तानिकं ततः। 

शर्वोद्गीतं च विमलं वातुलं चेत्यनुक्रमात् ।

रुद्रभेदोदभवान्येव तन्त्राण्यष्टादशैव हि ॥

There are varieties and sub-varieties for these Tantras which are many. The twentyeight Tantras mentioned in the above stanaza are as follows: (1) Kamika, (2) Yogaja, (3) Acintya, (4) Karana, (5) Ajita, (6) Dipta. (7) Suksma, (8) Sahasra, (9) Amśumadbheda, (10) Suprabheda, (11) Vijaya, (12) Niśśvāsa, (13) Prodgita, (14) Paramesvara, (15) Agneya. (16) Mukhabimba, (17) Svayambhuva, (18) Raurava, (19) Makuta, (20) Kirana, (21), Lambita, (22) Candrajnana, (23) Virabhadra, (24) Siddha, (25) Sāntānika, (26) Sarvodgita, (27) Vimala and (28) Vātula. Quoting the authority of Svāyambhuva the author says that there are some more called Pāśupata, Väkula and Somatantra. पुनः स्वेच्छावतारेषु तन्त्रं पाशुपत तथा। वाकुल सोमतन्त्रं च जगाद परमेश्वरः ॥

The enumeration of Apară catronru is as follows •