पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

išānsivagurudevapaddhati अपरागमभेदोऽपि प्रथमो दशध: स्मृतः ।

ऋग्वेदोऽथ यजुर्वेदः साम चाथर्व एव च ॥ 

शिक्षा कल्पो निरुक्त च छन्दो ज्योतिषमेव च ।

ततो व्याकरणं चैत्र वेदानामित्यतो दश ।
मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरेव च ।

चतर्भेदा हि विद्यास्ता सर्वास्त्वेवं चतुर्दश ॥

The above mentioned Vidyās divide themselves into sub-varieties as the different SākHas of the Vedas, Samhitās and Sāstras. The author states that some people may not agree with this idea that the Vedas originated from the mouth of Siva. He does not believe the idea that the Vedas are Apaurușeya. On the other hand they must have orginated from an intelligent person who must be reliable also. Otherwise nobody would accept them. Hence Śiva whose reliability is never doubted must be the author of the Vedas and Samitās. He states :

अत्र केचित्तु वेदानामुद्भवं शिववक्त्रतः । अज्ञानान्न सहन्ते यत तन्न वेद हितावहम ॥

पदवाक्यार्थसन्दर्भगर्भा शब्दमयी श्रुतिः । 

बुद्धिमत्पुरुषोदीर्णा नान्यथैवं प्रदृश्यते ।। तत्रह्याप्तप्रणीतत्वं शिष्टस्वीकारनिश्चितम् ।

अनाप्तकर्तृकत्वं च न श्रुतेः श्रूयते क्वचिन् ।
तस्मादत्यन्तमाप्तेन शिवेन श्रुतयोऽखिलाः । ...

प्रणीताः सर्व सर्वकर्त्रेति प्रमाणं जायते सताम् ॥

In holding this view the author follows the tenets of the Syāyambhuvatantra. He also quotes various SmRtis and Purāņas in support of the above position taken by him. It is said :

वेदस्य पुरुषः कर्ता न हि यादशतादृशः। किन्तु त्रैलोक्यनिर्माणनिपुण: परमेश्वरः ।।

As already noted in the Sāmânyapāda of the treatise the author enumerates sixteen vowels and fifty consonants. He states that there are thirtysix Tattvas. The word Tattva is derived in the sense “that which survives space and time till deluge". The. following definitions make the idea clear.