पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Išānsivagurudevapaddhati Other Saiva texts also are quoted by him and they also more or less agree with his views. Then the concept of Pāşa sometimes called Varuņapāśa is discussed. A threefold division into Mala, Māyā and Karma is attempted. तथैव पाशस्त्रिविधास्तु देहिनां मलं च मायाप्यथ कर्म सञ्चितम् । तद्वाणबं नाम मलं सहोद्भवं यदेव मायेयककामगाह्वयम् ॥ Mala is defined as : अनात्मभूतेऽत्र कलेवरेपशोर्यदात्मबुद्धिममता च वस्तुषु । असत्सु क्षद्बुद्धिरितीह तत् त्रयं मलाख्यमज्ञानमिदं परिस्फुटम् ॥

Accordingly Mala is a form of ignorance. A feeling of attachment and wrong cognition are its characteristics. Māyā stands for the affection of Tattvas and it is defined as follows:

मायेत्युक्ता कलाद्यात्र क्षित्यन्ता तत्वसंहतिः ।

यस्यां विश्वप्रपञ्चोयं सहाभिख्यातगोचरः॥

सर्वकार्यं यनोमाति मायातत्त्वमतः स्मृतम् ॥

Karma is classified into two categories, the meritorious and the result of the sinful activities. Again these are of three types, mental, caused by words and physical. 

कर्मापि च स्यात् द्विविधं कृतंप्राक पुण्यात्मकं चाप्यथ पापकं च ।

ते च त्रिभेदे खलु मानसं प्राग्

. वाग्जं च शारीरमिति क्रमेण ।।

Pati is identical with the supreme power Siva who is omniscient, free and always contented. He is omnipresent and beyond the principles of Tantra. His prowess could not be measured.

पतिस्तु शुद्धः शिव एव नित्यस्तृप्तश्च सर्वज्ञगुणः स्वतन्त्रः। अनादिबोधोऽयमलुप्तशक्तिः सोऽनन्तशक्तिनिखिलाध्वपालः॥

Saktivicara considers the personification of Siva's prowess as capable of giving everything. It is like the lustre of a lamp. According to some authority this Sakti is of sixteen kinds. These powers have certain qualities which represent different aspects of