पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

78 Tsānsivagurudevapaddhati मध्याद्यन्यस्य कणान्तकमपि परतः कोणयोः पूर्व चिह्ने सूत्रे त्वास्फाल्य योनिप्रतिममपि भवेत, कुण्डमश्वत्थपत्रम् ॥ The triangular altar is described in the following stanza. वेदाश्रे चतुरंशके भुजमितं प्रागंशमाप्याद् बहि: क्षिप्त्वा मध्यमवारुणाङ्कविहिते सूत्रे द्विधा वर्तिते । स्यातां द्वौ शफरौ तयोश्च युरतश्चाङकेडथ सूत्रत्रयं क्षिप्त्वा नैऋतदिङ मुखे भवति तत् कुण्डं त्रिकोणाह्वयम् || The variety called Sadaśra or hexangular has the following features. बाह्यस्थं षष्ठमंशं शतमखवरुणस्थापितं वेदकोणे मध्ये संस्थाप्य सूत्र सममिह तु तयोर्वर्तयित्वा तु बाह्यो । चत्वारस्तत्र मत्स्यास्तदनु धनददिग्दक्षिणस्थे च सूत्रे तत्रस्थे वेव चिह्नेष्वथ समपतिते स्यात् षडश्रं तु कुण्डम् ॥ The descriptions of other types are also vividly given and the follo- wing lines indicate the name of the variety. चतुरश्रं भवेत् क्षेत्र चतुष्कोष्ठं समं शुभम् । परिवर्त्य भवेत् कुण्डं वर्तुलं तत् सुशोभनम् । कुण्डार्धमायतान्यष्टौ कृत्वा स्यात् पद्मसंज्ञितम् || अर्ध चन्द्रसमाकारं कुण्डं भवति शोभनम् || कुण्डं स्यादष्टकोणं सुरुचिरमथवाप्यर्धंदिक्सूत्रकोणैः ॥ These are the shapes prescribed for sacrificial pits where oblations are offered. The above varieties are applicable not only to pits for kindling fire but also to sacred ground where diagrams of flour and other colours are drawn. Caturaśra and other names suggest only the outward shape of the diagram. But numerous sub-divisions are made into each of these types. The following stanzas deal with divisions of the sqaure type चतुरश्रं तु संसाध्य द्वयष्टधा विभजेत पुनः । षटपञ्चाशच्च कोष्ठानां द्विशतं चात्र वै भवेत् ॥ षण्णां षड्भिस्तु कोष्ठैलिखतु सरसिजं मध्यदेशेऽस्य बाह्ये । पङ्क्त्या पीठं च पीठाद् बहिरपि परितः पङ क्तियुग्मेन वीथीम् ॥