पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
उत्तररामचरिते

  तस्याप्यपत्यमनुतिष्ठति वीरधर्म
  दिष्टयागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २५॥

 चन्द्रकेतुः- (सकष्टम् ।)

  अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः ।
  इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥

 सुमन्त्रः----हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।

 लवः-हन्त, मिश्रीकृतक्रमो रसो वर्तते ।

  यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी
   तथैवास्सिन्दृष्टिर्मम कलहकामः पुनस्यम् ।
  रणत्कारक्रूरकणितगुणगुगद्गुरुधनु-
   धूतप्रेमा बाहुर्विकचविकरालवणमुखः ॥ २६ ॥

 चन्द्रकेतु:--(अवतरणं निरूपयन् ।) आर्य, अयमसावैक्ष्वाकश्चन्द्रकेतु रभिवादयते ।

 सुमन्त्रः---अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च ।


नि दिनानि कति नामेत्यन्वयः । वत्सस्य लक्ष्मणस्य यजात जन्म तत्संबन्धिदिनानि। जन्मप्रभृतिदिनानीत्यर्थः । तस्याप्चपत्ल कर्तृ बीरधर्ममनुतिष्ठति अनुष्ठित करोति । प्रतिष्ठामागतमास्पदं प्राप्त माहात्म्य प्राप्तम् । 'प्रतिष्ठा स्थितिमाहात्म्ये' इति यादवः । दिष्टयेत्यानन्दे ॥ २४ ॥ अप्रतिष्ठे इति। कुलज्येष्टे राने अप्रतिष्ठे अनास्पदे । अनपत्ये सतीति चावत् । त्रयः पित्तर. लक्ष्मणभरतशत्रुघ्नाः ॥ २५ ॥ हृदयममा हृदयमध्यप्रदेशानां दारणाने छेदकानि । दुःखजनकानील्यर्थः । यथेति । कुमुदिनी कुमुद्वती सरस्योपधियों इन्दौ चन्द्रे समुपोडे सति समुपागते सति यथानन्दं संतोष ब्रजति तथा भम दृष्टिरमिन् चन्द्रकेतो समुपोटे सति आनन्द बजति । एवकारः साहृदयद्योतनार्थः । रणत्कारेण रणदिति शन्देन क्रूरं भयकर क्वणितं घण्टादिरणित येन तथोक्तेन गुणेन ज्यया गुजदव्यक्त गुरु महद्यद्धनुस्तस्मिन्धृतः प्रेमा कृता प्रीतिर्थेन तथोक्तः । विकचानि विस्तृतानि, विकरालामि अतिढानि ब्रणानि मुखे अग्रे यत्य तथोकः । अय मम बाहुः पुनः बाहुस्तु । दृष्टिवैषम्यार्थः पुनःशब्दः । कलहकाम: युद्धकाली । भवतीत्यर्थः । अतो रतिक्रोधस्थाधिकयोः गृहारचीरयोमेलनानिमश्रितयोः रसयोः क्रमः परिपाटिवर्तत इति पूर्वेण संवन्धः । 'भावं मनसा ययुः' इति न्यायेन कुमुदिनीदृष्टान्तात् शाररसोत्पत्तिरिति द्रष्टव्यम् ॥ २६ ॥ अहितस्यैवानभिमतस्यैव पराभवायावमानायादिवराहः प्रलयार्णवनमभूमेरुद्धता बराहरूपेणायती भगवान्