पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५९
षष्ठोऽङ्कः ।

 रामः- (सलन्जास्मितस्नेहकरुणम् ।) अति हि नाम मुग्धः शिशुजनः । विशेषतस्त्वरण्यचरः । हा देवि, स्मरसि वा तस्य तत्समयविसम्भातिप्रसङ्गस्य ।

  श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी-
   मरुत्तरलितालकाकुलललाटचन्द्रद्युति।
  अकुङ्कमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते
   निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७॥

(स्तम्भित इव स्थित्वा । सकरुणम् ।) अहो नु खलु भोः,

  चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
   प्रवासे चाश्वासं न खलु न करोति प्रियजनः ।
  जगजीर्णारण्यं भवति च कलत्रेऽप्युपरते
   कुकूलानां राशौ तदनु हृदयं पच्यत इव ॥ ३८ ॥


केसरः बकुलवृक्षः यस्याभितः यदीयेषु चतसुषु पार्श्वेषु प्रवृष्ट इव पुष्पकरणकप्रवणकर्तेत्युत्प्रेक्षते । सोऽयमायतः शिलापट्टस्वदर्थ विन्यस्त इथ । उत्प्रेक्षाद्वयम् । अयमभितः केसरः परितो वर्तमानः केसरवृक्षः । अस्य प्रवृष्ट इव भविष्यत्त्वदुपदेशमूलकयदधिकरणकपुष्पवृष्टिकर्तेत्युत्प्रेक्षते । अयं बदथै विन्यस्त इव । अय श्लोको रामायणलेखकैः प्रचशित इति वदन्ति ॥३६॥ लज्जा रहस्यप्रकाशनात् हृदयसंकोचः । स्मित विस्सवात् । शिशुजनः अतिमुग्धो हि नामेति योज्यम् । अरण्यचरस्तु विशेषतो मुग्धः । तस्य पूर्वानुभूतस्य तस्सिन्समये 'त्वदर्थम्-- इत्यादिलोकार्थसमये यो विलम्भः लज्जाप्रतिघाटन खैरस्थित्लापादकज्ञान विशेषः तेन योऽतिप्रसङ्गः भोगातिमात्रता तस्यामित्यर्थः । स्मरसि । 'अधीगर्थदयेशां-' इति कर्मणि षष्ठी । श्रमान्विति । श्रमाम्बुशिशिरीभवत, इदं भिन्नं पदं मुखविशेषणम् । सुरतकालजस्नेदसलिलेन शीतलीभवत् । अलकाकुला चूर्णकुन्तलैर्व्यक्ता । चन्द्रसदृशललाट्युतिः यस्य तथोक्तम् । संजातः कलङ्को यस्मिन् कलङ्कितः । कुडमेन कलङ्कितो न भवतीत्यकुङ्कुमकलहितः। अत एवोऊज्वल लावण्यातिरोधानेन प्रकाशमानः कपोलो यस्य तथोक्तम् । कुशुमस्य कलकलोक्त्या न केवलमाभरणस्याभरणं किंतु आभरणासहमिति व्यज्यते । निराभरणस्वाटकमौक्तिकगुच्छादिभूषणरहितोऽपि सुन्दरः यः श्रवणपाशः पाशसदृशकर्णसंनिबेशस्तेन मुग्धं सुन्दरमुत्प्रेक्ष्यते संभाव्यते ॥ ३७॥ चिरंध्यात्वेत्यादि । अत्र श्लोके स्थितस्य जनस्येत्यध्याहार्यम् । प्रियजनः कर्ता प्रवासे देशान्तरगमने चिरै ध्यरखा न्याखा स्थितस्य पुरतो निर्माय निहित इव । अनवरतमाचनाप्रकर्षयुक्तस्य जनस्व पुरस्तावत्तेन भावनाप्रकर्षेण दृष्ट्या स्थापित इव । आश्वासं न करोतीति न स्वस्य पुनरागमनेन संतोष करोल्येव । प्रियजने प्रोषितं ध्यायति सति तदानीमागतः प्रोषितस्तेन ध्यानेन सृष्ट इत्युत्प्रेक्षाई इति भावः । कलन्ने धुपरते च कलत्रनाशे तु