पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६१
षष्ठोऽङ्कः ।

  प्रश्रमप्रवुद्धजनकप्रबोधिता
  विधुराः प्रमोहमुपयान्ति मातरः ॥ ४१ ॥

 राम:--

  जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
  तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥ ४२ ॥

वत्संभावयामि । (इत्युत्तिष्ठति ।)

 कुशलधौ-इत इतस्तातः ।

(सकरुण परिझम्य निष्कान्ताः सर्वे)

इति षष्ठोऽङ्कः।


कम् । प्रथमप्रबुद्धेन कौसल्याद्यपेक्षवा पुर्वोत्पन्नप्रत्यभिज्ञापन जनकेन प्रबोधिताः प्रत्यभिज्ञापिताः मातरः अनुभावमात्रसमवस्थितश्रियमीदशं रघुनाथ बौक्ष्य विधुराः सत्यः शून्यकरणाः सत्यः प्रमोह प्रकृष्ट मूमुपयान्ति प्राप्नुवन्तीत्यन्वयः ॥४१॥ जनकानामिति । जनकानां रघूणां च कृल्नं गोत्रमनलमखण्डं कुलश्रेयः । तत्रापि तथाविधसीतायामपि अकरुणे तहुःखाधीनदुःखवत्त्वरूपकरुणारहिते मयि वः युध्माकं करुणा महुःखाधीनदुःखवत्ता वृथा । यया सर्वभूतेषु इत्युक्तादृष्टविशेषमात्ररूपप्रयोजनेनापि शून्येत्यर्थः ॥ ४२ ॥ यावत्संभावयामि अभ्युत्थानाभिवादनादिभिः पुरस्करिष्यामि । चावत्पुरानिपातयोः भविष्यदर्थ लट् । इत्युत्तिष्ठति उत्थानमभिनयति ॥इत इतस्तातः। अत्रागच्छलिति शेषः । मार्गदर्शनपरमिदं वाक्यम् ॥ निष्क्रान्ताः रङ्गस्थानादिति शेषः । सर्वे । वसिष्ठायेतदवाभिनेवभूमिकाधारिण इत्यर्थः ॥

    दाशरथिबशजनुषो भूसारनिवासवीरराघवार्यस्य ।
    उत्तररामचरितनाटकव्याख्याग्रामवतितोऽङ्कः षष्ठः ॥

इति श्रीवाधूलबीररावविरचितायां भवभूतिभावतल-

स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां

षष्ठोऽङ्कः।