पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
उत्तररामचरिते

 सीता--(सलज्जास्रम् । जह अम्बा भणादि।

 राम: --अम्ब पृथिवि, ईदृशोऽसि ।

 गङ्गा--भगवति वसुंधरे, शरीरमसि संसारस्य । तल्किमसंविदानेव जामाने कुप्यसि ।

  धोरं लोके विततमयशो या च वही विशुद्धि-
   र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्धधातु ।
  इक्ष्वाकूर्णा कुलधनमिदं यत्समाराधनीयः
   कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु ॥ ६॥

 लक्ष्मण:-अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु ।

 गङ्गा–तथाप्येष तेऽञ्जलिः।

 रामः-अम्ब, अनुवृत्तस्त्वया भगीरथकुले प्रसादः ।

 प्रथिवी-नित्यं प्रसन्नास्सि तव । किं वसावापातदुःसहः स्नेहसंवेगः । न पुनर्न जानामि सीताम्लेहं रामभद्रस्य ।


 १. यथाम्बा भणति ।


दिति मन्तव्यम् । प्रमाणीकृत इत्येतदुत्तरत्र यथालिझं विपरिणमयितव्यम् । वृत्तिः शीलम् । संततिबंशः ॥ ५ ॥ यथाम्बा भणति अत्र तथैवेति शेषः ॥ ईदृशोऽस्मि अनार्यपुत्रोऽस्मि ॥ संसारस्य दम्पतिमातपुत्रस्व दुहित्रादिकुटुम्बसंबन्धस्य शरीरममि शरीरवत्प्रवृत्तिनिवृत्तिनिवन्धनभूतासि । जामात्रे कुप्यसि जामातृविषयकाप्रति कूलपतिसंधानरूपमनःप्रज्वलनवती भवसि । 'क्रुधद्वह-' इति चतुर्थी । घोरमिति । अयशः दोषवत्ताप्रथा । लङ्का चासौ द्वीपश्च लङ्काद्वीपस्तस्मिन् । द्विर्गता आपो यस्मिन्स द्वीपः । “अन्तः' इति अकारस्य ईकारः । लङ्काद्वीपे या बदौ विशुद्धिस्तामिह जनः कथ श्रधातु प्रत्येतु । कृल्लो लोकः समाराधनीय इति यदिदमिक्ष्वाकूणां कुलधन कुलक्रमागतं धनम् । तत्तस्मादिह विषने एतस्मिन्धर्मसंकटे स वत्सः रामः कि करोतु ॥ ६॥ अव्याहृतः अकुण्ठितः अन्तःप्रकाशः परोक्षज्ञानरूपः यासां तथोक्ताः । सत्वेषु पदार्थेषु । पृथिव्यपि जानात्येवेति भावः । तथापि एवं सत्यपि एषोऽजलिस्ते । 'अशलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इति प्रसादन इत्यर्थः ॥ अम्ब भागीरथीति संबुद्धिः । अनुवृत्तः भगीरथप्रभृतिमत्पर्यन्तं संबन्धित इत्यर्थः । तत्र नित्य प्रसन्नास्मि नित्यं त्वदीयविषयकमनःकालण्यरहितास्मि । किमर्थोऽअलिरित्यर्थः । कित्वेवं प्रसन्नत्वेऽपि स्नेहस्य संवेगस्त्वरा आपाते श्रवणोत्तरक्षणे दुःसहः सोहमशक्यः । 'दर्शनक्षण आपातस्तथैवाकर्णनक्षणे' इति कोशः । स्नेहन पुत्रीविषयप्रेम्णा संवेगस्तरलत्वं भयं वा । 'मोविजी भयचलनयोः' इत्यस्साझा प्रत्ययश्च ।