पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
उत्तररामचरिते


   यदम्यत्राखिलं किचित्कविनानेन बध्यते।
   निरङ्कुशतया तत्तु समाधेयं मनीषिभिः ॥
   कोशव्याकरणे नात्र लिखिते ग्रन्थगौरवात् ।
   भावस्य तु गभीरत्वात्स कश्चित्कथितो मचा।
   भवभूतेः कवीन्द्रस्य क गम्भीरो गिरां भरः।
   क मे मतिरतिखल्या सहायोऽत्र हयानमः ॥
  अनवरतभावनामियोऽर्थः क्लेशान्मया लब्धः।
  तस्य प्रकाशनीय व्याख्या विदधातु कौतुक सुधियाम् ॥

इति श्रीचाधूलवीररावविरचितायां भवभूतिभावतल-

स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां

सप्तमोऽङ्कः।



समाप्तमिदं नाटकम्।