पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
प्रथमोऽङ्कः।

  जनकानां रघूणां च यत्कृत्वं गोत्रमङ्गलम् ।
  या देवयजने पूण्ये पुण्यशीलामजीजनः ।। ५१ ॥

(इति रुदनिष्क्रान्तः)

 सीता-हा सोह्म अजउत्त, कहिंसि । (इति सहसोत्थाय ।) हद्धी हद्धी । दुस्सिविणअरणरणअविप्पलद्धा अजउत्तसुण्णं विअ अत्ताणं पेक्खामि । (विलोक्य ।) हद्धी हद्धी । एआइणिं पसुत्तं मं उज्झिन कहिं गदो णाहो । होदु । से कुप्पिस्सं जइ तं पेक्खन्ती अत्तणो पहविस्सं । को एत्थ परिअणो।

(प्रविश्य )

 दुर्मुखः---देवि', कुमारलक्खणो विष्णवेदि-'सज्जो रहो । त आरुहदु देवि' त्ति।

 सीता-ईअं आरूढह्मि । (उत्थाय परिक्रम्य 1) फुरइ मे गब्ममारो । सणि गच्छस ।

 दुर्मुखः—इँदो इदो देवी।


 १. हा सौम्य आर्यपुत्र, कुत्रासि । हा विक् हा धिक् । दुःस्वप्मरणरणकविप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि । हा धिक् हा धिक् । एकाकिनी प्रसुप्ता मामुज्झित्या कुत्र गतो नाथः । भवतु । अस्मै कोपिष्यामि यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि । कोऽत्र परिजनः ।

 २. देवि, कुमारलक्ष्मणो विज्ञापयति-'सजो स्थः । तदारोहतु देवी' इति ।

 ३. इयमारूढास्मि । स्फुरति मे गर्भभारः । शनैर्गच्छामः ।

 ४. इत इतो देवी।


गमिष्यसीति भावः । भगवति सर्वते । सुश्लाध्यां निर्दोषां निरुपल्लवां वा । जनकानामिति । यत्कृत्स्नं गोत्रमङ्गलम् । यदिति विधेवापेक्षया क्लीबम् । अजीजनः । उत्पादितवत्यसीत्यर्थः । अत्र बिन्दु म संध्यगमुक्तम् । दाम्पत्यविशेषविच्छेदहेतुत्वात्पुनरच्छेदकारणत्वाञ्च । तटुक्तम्अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्' इति ॥५१॥ कोऽत्र परिजनः । परिजनस्य मध्ये कोऽत्र संनिहित इत्यर्थः । परिजनस्येति निर्धारणे षष्ट्येकवचनान्तम् । निर्धारणे षष्ठीप्रयोगोऽप्यस्ति ॥ सज्जो गमनाय

उ० रा० ५