पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
तृतीयोऽङ्कः ।

 तमसा-(खगतम् ।) इदं तावदाशङ्कितं गुरुजनेन ।

 सीता-(समाश्वस्य ।) हा, कहं एदम् ।

(पुनर्नेपश्चै ।)

 हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुनि । (इति मूर्च्छति ।)

 सीता--हेद्धी हद्धी । मं मन्दभाइणि बाहरिअ आमीलिदणेत्तणीलुप्पलो मुच्छिदो एच । हा, कहं घरणिपिट्टे णिरुद्धणिस्सासणीसहं विपन्हत्थो । भअवदि तमसे, परित्ताएहि परित्ताएहि । जीवावेहि अजउत्तम्। (इति पादयो. पतति।)

 तमसा--

  त्वमेव ननु कल्याणि संजीवय जगत्पतिम् ।
  प्रियस्पर्शी हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥

 सीता--जै होदु तं होदु । जह भअवई आणवेइ । (इति ससंभ्रम निष्कान्ता ।)


 १. हा, कथमेतत् ।

 २. हा धिक् हा धिक् । मां मन्दागिनीं व्याहृत्यामीलितनेत्रनीलोत्पलो भूछित एव । हा, कथं धरणिपृष्ठे निरुद्धनिःश्वासनिःसह विपर्यस्तः । भगवति तमसे, परित्रायस्व परित्रायस्व । जीवयार्यपुत्रम् ।

 ३. यद्भवतु तद्भवतु । यथा भगवत्याज्ञापयति ।


विज्वलनवत. धूमस्या उत्पीड इव धूमसंबन्धिसंघात इव संमर्द इयेति वा । मोहः मूछी प्राक् ज्वलनात् पूर्वम् । आवृणोति संछादयति ॥ ९॥ इमिति । गुरुजनेन । लोपामुद्राप्रभृतिनेत्यर्थः । एष संचितार्थप्राप्तिरुपक्रम उक्तः ॥ हेति । बरणीपृष्टे भूतले निरुद्धनिःश्वासनिःसहं निरुद्धः प्रवृत्तिहीनः नि.श्वासः यस्मिन् कर्मणि तद्यथा भवति तथा निःसह दुर्बलं विपर्यस्तः ॥ त्वमेवेति । त्वमेव मनु कल्याणीत्यस्याय भावः । त्वयैघायं संजीवनीयः इति चिरंतनी प्रसिद्धिः । 'आनीदवात खधया तदेकम्' इति श्रुत्लायमर्थोऽवगम्यते । एक जगतां प्रलीनत्वादसहायम् । अतो निर्व्यापारम् । सत् परं ब्रह्म वधया 'त्व सिद्धिस्त्व स्वधा स्वाहा' इति खधाशब्दवाच्चया लश्या आनीदजीवत् इति । एव च अब कथमह बैदेशिकी जीवयामि त्वमेव जीक्येति । अत्र मां मन्वभागिनीमिलारभ्य परित्रायस्वेत्यन्ततंदर्भेण शङ्कात्रासरूपसंभ्रम उत्तः ॥ १०॥

३० रा० ७