पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
तृतीयोऽङ्कः ।

 राम:--स एब जानाति किमपि ।

 तमसा-चिरादुपालम्भः।

 वासन्ती-

  अयि कठोर यशः किल ते प्रियं
   किमयशो ननु घोरमतःपरम् ।
  किमभवद्विपिने हरिणीदृशः
   कथय नाथ कथं बत मन्यसे ॥ २७॥

 सीता-सैहि वासन्दि, तुमं एव्य दारुणा कठोरा अ । जा एवं पलवन्तं पलावेसि।

 तमसा--प्रणय एवं व्याहरति शोकश्च ।

 राम:--सखि, किमत मन्तव्यम् ।

  त्रस्तैकहायनकुरङ्गविलोलदृष्टे-
   स्तस्याः परिस्फुरितगभरालसायाः।
  ज्योत्सामयीव मृदुबालमृणालकल्पा
   क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥२८॥

 सीता-अजउत्त, धरामि एसा धरामि ।

 रामः-हा प्रिये जानकि, कासि ।

 सीता-हैद्धी हद्धी । अण्णो विअ अजउत्तो पमुक्तकण्ठं पहष्णो होदि ।

 तमसा-वत्से, सांप्रतिकमेवैतत् । कर्तव्यानि खलु दुःखितैर्दु खनिर्धारणानि ।


 १. सखि वासन्ति, त्वमेव दारुणा कठोरा च । यैवं प्रलपन्तं प्रलापयसि ।

 २. आर्यपुत्र, धरान्थेषा धरामि ।

 ३. हा धिक हा धिक् । अन्य इबार्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति ।

र्थच्याहारवादे विवक्षितार्थलाभासंभवाव शब्दाध्याहारवादे तस्य सुलभत्यात प्रयोग हेतुभूततस्मरणेन मूत्पित्तेश्वाह-मुख्यतीति । अथवेति पूर्वोक्ताक्षेपे । शान्त त्वामुपलभ्यालम् । अतः परेण किम् । अतिकान्तत्वादिति भावः॥२६॥२७॥ त्रस्तेति । ज्योस्लामयीच ज्योत्स्नाविकृतिरिव स्थिता व्याद्भिः विलुप्ता । नाशितेति भावः । नियतमिति संभावनायाम् । अत्र प्रकरणे उपायापायशङ्काभ्यां कार्यसंभवरूपप्रायाशा प्रतिपादिता

उ० रा ० ८