पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
उत्तररामचरिते

 तयसावासन्त्यौ-(सीतारामौ प्रति ।)

  अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः
   सच कुलपतिराद्यश्छन्दसां यः प्रयोक्ता ।
  सच मुनिरनुयातारन्वतीको वसिष्ठ-
   स्तव वितरतु भद्रं भूयसे मङ्गलाय ॥४८॥

(इति निष्कान्ताः सर्वे ।)

तृतीयोऽङ्कः।


यासन्यौ सीतारामौ प्रति यथासंख्य प्रति उद्दिश्य । अवनिरिति' । अवनिर्भूमिः । अमरत्तिन्धुः गहा । अस्मद्विधाभिः । तमसापक्षे मुरलागोदावरीप्रभृतिभिरित्यर्थः । वासन्तीपक्षे अन्याभिर्देवताभिः सहेत्यर्थः । यदछन्दसा प्रयोक्ता चेदानां प्रवक्ता आद्यः कुलपतिः स च सूर्यश्च । मुनिर्मननशीलः सः प्रसिद्धः । अनुयातानुगता अरुन्धती यमिति विग्रहे द्वितीयाबहुव्रीहिः। शेषाद्विभाषा' इति कप् । 'न कपि' इतिहखप्रतिषेधः। तथाविधो बसिष्टः। तब भूयसे प्रचुराय मङ्गलाय भद्रं मङ्गलं वितरतु ददातु । अत्र गभंबीजस्य ऋषिधयोवितरणरूपस्योद्भेदनादाक्षेपो नाम संव्यङ्गमुक्त भवति । 'यदनोच्छ्रसलं किंचित्कविनानेन वध्यते । निरकुशतया तत्तु समाधेयं मनीषिभिः ॥ भावस्य तु गभीरत्वात्स कश्चिदिह कथ्यते । कोशव्याकरणे प्रायेणोच्यते ग्रन्थगौरवात् ॥४८॥

         बाधूलवंशजनुषो भूसारनिवासराबवार्यस्य ।
         उत्तररामचरित्रव्याख्यायामवसितस्तृतीयोऽङ्कः ॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल

स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां

तृतीयोऽङ्कः।