पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६७

पुटमेतत् सुपुष्टितम्
६४
ऋतुसंहारे

 उषसि वदनवबिम्बैरंससं1सक्तकेशैः
  श्रिय इव गृहमध्ये संस्थि2ता योषितोऽद्य॥१३॥

 कनकेति ॥ सद्य एव तत्कालमेवाम्बुधौतैरम्बुना जलेन धौतानि प्रक्षालितानि तैरत एव कनककमलकान्तैः कनकस्य सुवर्णस्य कमलमम्बुजमिव कान्तैः सुन्दरैर्वदनबिम्बैः । 'चारुताम्राधरोष्ठैः' इति पाठे तु चारवः सुन्दराश्च ते ताम्रा आरक्ताश्च तेऽधरोष्ठाश्च तैः । श्रवणतटे कर्णप्रान्ते निषक्तैर्निषण्णैः । पाटलः पाटलवर्ण उपान्तः प्रान्तो येषां तादृशानि च तानि नेत्राणि लोचनानि तैः । 'लोचनं नयनं नेत्रम्' इत्यमरः । अंसे स्कंदे संसक्ताः संलग्ना ये केशाः कुन्तलास्तैश्चोपलक्षिता योषितः स्त्रियोऽद्येदानीमुषसि प्रातःकाले गृहमध्ये श्रिय इव लक्ष्म्य इव संस्थिताः ।।

 पृथुजघनभरार्ताः किंचिदानम्र3मध्याः
  4स्तनभरपरिखेदान्मन्दमन्दं व्रज5न्त्यः ।
 6सुरतसमयवेष नैशमा7शु प्रहाय
  दधति दिवसयोग्यं वेषम8न्यास्तरुण्यः ॥१४॥

 पृथ्विति ॥ पृथोः स्थूलस्य जघनस्य कट्यग्रभागस्य भरेणार्ताः पीडिताः । 'क्लीबे तु जघनं पुरः' इत्यमरः । किंचिदीषदानम्रं नतं मध्यं यासां तास्तथोक्ताः । स्तनानां कुचानां भरेण भारेण यः परिखेदः श्रमस्तस्मान्मन्दमन्दं मन्थरं व्रजन्त्यो गच्छन्त्योऽन्यास्तरुण्यः कामिन्यो निशि भवं

१ 'संयुक्त'.२ 'संस्मिता'. ३ 'मध्या'. ४ 'स्तनयुग'. ५ 'व्रजन्त्याः'

६ 'सुरतसमयखेदम्'? 'सुरतशयनवेषम्. ७ अङ्गे'; 'अन्यत्'.८'एषाः'.