पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७०

पुटमेतत् सुपुष्टितम्
६७
षष्ठः सर्गः ।

 सुखाः प्रदोषा दिवसाश्च रम्याः
  सर्वं प्रिये चारुतरं वसन्ते ॥२॥

 द्रुमा इति ॥ हे प्रिये, वसन्ते वसन्तकाले सर्वं चारुत- रमतिरमणीयमस्ति । सर्व किं तदाह-द्रुमा इति । द्रुमा वृक्षाः सपुष्पाः कुसुमसहिताः । सलिलं जलं सपद्मं कमलसहितम् । स्त्रियो वनिताः सकामाः समन्मथाः । पवनो वायुः सुगन्धिः कुसुमसंसर्गात्सुरभिः । प्रदोषाः संध्यासमयाः सुखाः सुखकराः । दिवसाश्च रम्या रमणीया इति । उपजातिवृत्तमेतत् । लक्षणं तूक्तम् ॥

 वापीजलानां मणिमेखलानां
  शशाङ्कभासां प्रमदाजनानाम् ।
 चूतद्रुमाणां 1कुसुमान्वितानां
  ददाति सौ2भाग्यमयं वसन्तः ॥ ३ ॥

 वापीति ॥ अयं वसन्तो वसन्तकालो वापीजलानां दीर्घिकाजलानाम् । तत्र जलक्रीडावशात् मणिमेखलानां मणिखचितमेखलानाम् । स्त्रीभिः कटिप्रदेशे धारणात् । शशाङ्कभासां चन्द्रकान्तीनाम् । रात्रौ संसेव्यत्वात् । प्रमदाजनानां वनिताजनानाम् । सुप्तभोगात् । कुसुमैः पुष्पैरन्विता युक्तास्तेषां तथोक्तानां चूतद्रुमाणामाम्रवृक्षाणाम् । स्त्रीकर्णावतंसविषयपल्लवत्वात् । सौभाग्यं सुभगतां ददातीत्यर्थः ॥

 कुसुम्भरागारुणितैर्दुकूलै-
  नितम्बबिम्बानि वि3लासिनीनाम् ।


 २-३ श्लोकयोर्मध्येऽयं श्लोको दृश्यते-

  ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः ।
  कुर्वन्ति नार्योऽपि वसंतकाले स्तनं सहारं कुसुमैमनोहरैः ॥

१ 'कुसुमानतानाम्'. २ 'सौरभ्यम्'. ३ 'नितम्बिनीनाम्'. 2-3 श्वोकयोर्मध्येडयं श्लोको दृश्यते- ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारूशीरः सचम्पकैः|

कुर्वन्ति नार्योडपि वसंतकाले स्तनं सहारं कुसुमैर्मनोहरैः||