पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७२

पुटमेतत् सुपुष्टितम्
६९
षष्ठः सर्गः ।

 प्रयान्त्य1नङ्गातुरमानसानां
  नितम्बिनीनां जघनेषु काञ्चयः॥६॥

 स्तनेप्विति ॥ अनङ्गेन मन्मथेनातुरं पीडितं मानसं यासां तासां तथोक्तानां नितम्बिनीनां नितम्बवतीनां स्तनेषु कुचेषु सितचन्दनेन धवलचन्दनद्रवेणार्द्रा हारा मुक्ताहाराः भुजेषु बाहुषु वलयाङ्गदानि कटककेयूराणि । जघनेषु काञ्चयः सङ्गं संबन्धं प्रयान्ति प्राप्नुवन्तीत्यर्थः ॥

 सपत्रलेखेषु विलासिनीनां
  वक्रेषु हेमाम्बुरुहोपमेषु ।
{{gap}2}रत्नान्तरे मौक्तिक3सङ्गरम्यः
  स्वे4दागमो विस्तरतामुपैति ॥७॥

 सपत्रेति॥रत्नान्तरे रत्नानांमध्ये मौक्तिकानां मुक्ताफलानां सङ्गेनैव रम्यो रमणीयः स्वेदागमो धर्मनिर्गमो विलासिनीनां विलासवतीनां स्त्रीणांसपत्रलेखेषु पत्रलेखा कपोलादौ कस्तूर्यादिरचितावली तया सहितेषु हेमाम्बुरुहेण काञ्चनपद्मेनोपमेषु वक्रेषु मुखेषु विस्तरतां विस्तारभावमुपैति प्राप्नोतीत्यर्थः ।।

 उच्छ्वासयन्त्यः श्लथबन्धनानि
  गात्राणि कंदर्पसमाकुलानि ।
 समीपवर्ति5ष्वधुना प्रियेषु
  समुत्सुका एव भवन्ति नार्यः॥८॥

 उच्छ्वासयन्त्य इति ॥ श्लथानि शिथिलानि बन्धनानि १. 'निःशङ्कमनङ्गसौख्यम्', 'निःसङ्गमनङ्गसौख्यम्'. २. 'स्तनान्तरे'. ३. 'सङ्गजातः'. ४. 'स्वेदोद्गमः'. ५. 'अपि कार्मुकेषु'.