पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७५

पुटमेतत् सुपुष्टितम्
७२
ऋतुसंहारे

 गुरूणि वासांसि विहाय तूर्णं
  तनूनि लाक्षारसरञ्जितानि ।
 सु1गन्धिकालागुरुधूपितानि
  धत्ते जनः का2ममदालसाङ्गः॥ १३ ॥

 गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो गुरूणि वासांसि वस्त्राणि तूर्णं सत्वरं विहाय त्यक्त्वा तनूनि सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि घत्ते दधातीत्यर्थः ॥

 पुंस्कोकिलश्चू3तरसासवेन
  मत्तः प्रियां चुम्बति रागहृष्टः।
 कू4जद्विरेफोऽप्य5यमम्बुजस्थः
  प्रियं6 प्रियायाः प्रकरोति 7चाटु ॥ १४ ॥

 पुंस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्चूतस्याम्रवृक्षस्य रस एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्बति । अम्बुजे कमले तिष्ठति स तथोक्तः कूजन्गुञ्जन्नयं द्विरेफो भ्रमरोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्रकरोतीत्यर्थः ।।

 8ताम्रप्रवालस्तवकावनम्रा-
  चूतद्रुमाः पुष्पितचारुशाखाः।

१. 'शिरांसि'. २. 'कामशरानुविद्धः'. ३. 'चूतरसेन मत्तः प्रिया- मुखं चुम्बति सादरोऽयम्'. ४. 'गुअन्'. ५. 'अधिकः प्रमत्तः'.

६. "क्षिप्रम्'. ७. 'चाटुम्'; 'क्षिप्रम्'. ८. 'प्रवालनम्रास्तबकावतंसाः'.