पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७६

पुटमेतत् सुपुष्टितम्
७३
षष्ठः सर्गः ।

 कुर्वन्ति 1कामं 2पवनावधूताः
  प3युत्सुकं मानसमङ्गनानाम् ॥ १५ ॥

 ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तबकैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तःकरणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ।।

 आ मूलतो विद्रुमरागता4म्रं
  5पुष्पचयं दधानाः।
 कुर्वन्त्यशोका हृदयं सशोकं
  निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥

 आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवालस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारयन्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां चं हृदयं सशोकं कुर्वन्तीत्यर्थः ॥

 मत्तद्विरेफपरिचुम्बितचारूपुष्पा
  मन्दानिलाकुलितन6म्रमृदुप्रवालाः ।
 कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
  7चूताभिरामकलिकाः समवेक्ष्यमाणाः ॥१७॥

१. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'.

५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमुक्तलतिकाः'.