पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८१

पुटमेतत् सुपुष्टितम्
७८
ऋतुसंहारे

 नानामनोज्ञकुसुमद्रुमभू1षितान्ता-
  न्हृष्टान्यपुष्टनिनदाकुल2सानुदेशान् ।
 शैलेयजालपरिणद्धशिलात3लौघा-
  न्दृष्ट्वा जनः क्षितिभृतो 4मुदमेति सर्वः ॥२५॥

 नानेति ॥ सर्वो जनो लोको नाना नानाजातीया मनोज्ञाः सुन्दरा ये कुसुमद्रुमाः पुष्पवृक्षास्तैर्भूषिताः शोभिता अन्ताः प्रान्तभागा येषां तांस्तथोक्तान् । हृष्टा हर्षिता येऽन्यपुष्टाः कोकिलास्तेषां निनदैः शब्दैराकुला व्याकुलाः सानुदेशाः प्रस्थप्रदेशा येषां तांस्तथोक्तान् । 'सुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । शैलेयजालेन परिणद्धा व्याप्ताः शिलातलानामोघाः समुदाया येषां तांस्तथोक्तान्क्षितिभृतः पर्वतान्दृष्ट्वा मुदं हर्षमेति प्राप्नोतीत्यर्थः ॥

 नेत्रे नि5मीलयति रोदिति 6याति शोकं
  7घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।
 कान्तावियोगपरिखेदितचित्तवृत्ति-
  र्दृष्ट्वाध्व8र्गः कुसुमितान्सहकारवृक्षान् ॥२६॥

 नेत्रे इति ॥ कान्ताया वियोगेन विरहेण परिखेदिता खिन्ना चित्तवृत्तिर्यस्य स तथोक्तोऽध्वगः पथिकः कुसुमितान्मञ्जरीयुतान्सहकारवृक्षानाम्रवृक्षान् । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । दृष्ट्वावलोक्य नेत्रे लोचने निमीलयति पिधत्ते । तद्दर्शनस्य संतापाधिक्यजनकत्वात् । १. 'भूषिताग्रान्'; 'भूषिताङ्गान्'.२. 'संधिदेशान्'. ३. 'तलान्तान्'; 'गुहान्तान्'. ४. 'समुपैति सर्वान्'. ५. 'निमीलति; विरोदिति'.

६. 'याति मोहम्'; 'जातमोहान्'. ७. 'प्राणान्'. ८. 'नरः'.