पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८७

पुटमेतत् सुपुष्टितम्

[२]

त्वद्वक्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जना-
स्तेते मन्मथवाणजालविकला मुग्धे किमित्यद्भुतम् ५
 झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते
  ग्रहणसमयवेला वर्तते शीतरश्मेः ।
 तव मुखमकलकं वीक्ष्य नूनं स राहु-
  र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥६॥
कस्तुरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले
 नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् ।
रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः
 किं रुष्टासि गजेन्द्रमत्तगमने किंवा शिशुस्ते पतिः७
नाहं नो मम वल्लभश्च कुपितः सुप्तो न वा सुन्दरो
 वृद्धो नोनच बालकः कृशंतनुर्न व्याधितो नोशठः।
मां नवयौवनां शशिमुखीं कंदर्पबाणाहतो
 मुक्तो दैत्यगुरुः प्रियेण पुरतः पश्चाद्गतो विह्वलः ८
समायाते कान्ते कथमपि च कालेन बहुना
 कथाभिर्देशानां सखि रजनिरर्धं गतवती।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
 सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥९॥
श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः
क्लेशःश्लाघ्यतरःसुपङ्कनिचयैःश्लाघ्योऽतिदाहोऽनलैः
यत्कान्ताकुचपार्श्ववाहुलतिकाहिन्दोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते १०