पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८९

पुटमेतत् सुपुष्टितम्

[४]

 प्राणेश विज्ञप्तिरियं मदीया
  तत्रैव नेया दिवसाः कियन्तः ।
 संप्रत्ययोग्यस्थितिरेष देशः
  करा हिमांशोरपि तापयन्ति ॥ १७ ॥
 कल्याणि चन्दनरसैः परिषिच्य गात्रं
  द्वित्राण्यहानि कथमप्यतिवाहयेथाः।
 अङ्के निधाय भवतीं परिरभ्य दोर्भ्यां
  नेष्यामि सूर्यकिरणानपि शीतलत्वम् ॥१८॥
 अन्तर्गता मदनवह्निशिखावली या
  सा बाध्यते किमिह चन्दनपङ्कलेपैः ।
 यत्कुम्भकारपचनोपरि पङ्कलेप-
  स्तापाय केवलमसौ न च तापशान्त्यै ॥१९॥
 दृष्ट्वा यासां नयनसुषमामङ्ग वाराङ्गनानां
  देशत्यागः परमकृतिभिः कृष्णसारैरकारि ।
तासामेय स्तनयुगजिता दस्तिनः सन्ति मत्ताः
 प्रायो मूर्खाः परिभवविधौ नाभिमानं त्यजन्ति २०
गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं
 संदष्टाधरमुक्तसीत्कृतमभिभ्रान्तभ्रु नृत्यत्करम्।
चाटुप्रायवचोविचित्रमणितै र्भातं रुतैश्चाङ्कितं
 वेश्यानां धृतिधाम पुष्पधनुषःप्रामोतिधन्योरतम्
  मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे
   कान्तापयोधरयुगे रतिखेदखिन्नः।