पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/९१

पुटमेतत् सुपुष्टितम्

[६]

कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि
 शोचामि यत्तव किमत्र विरोधमन्यत् ।
आश्लेषमर्पय मदर्पितपूर्वमुच्चै-
 रुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २८ ॥
मानं मानिनि मुञ्च देवि दयिते मिथ्यावचः श्रूयते
कः कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते ।
दोर्भ्यां वन्धनमाशु दन्तदनलं पीनस्तनास्फालनं
दोषश्चेन्ममते कटाक्षविशिखैःशस्त्रैःप्रहारं कुरु ॥२९॥
किं मां निरीक्षसि घटेन कटिस्थितेन
 वक्रेण चारुपरिमीलितलोचनेन ।
अन्यं निरीक्ष पुरुषं तव भाग्ययोग्यं
 नाहं घटाङ्कितकटिं प्रमदां भजामि ॥ ३०॥
सत्यं ब्रवीषि मकरध्वजबाणपीड
 नाहं त्वदर्पितदृशा परिचिन्तयामि ।
दासोऽद्य मे विघटितस्तव तुल्यरूपः
 सोऽयं भवेन्नहि भवेदिति मे वितर्कः ॥ ३१ ॥

 इति महाकविश्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम् ।।