पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कठोपनिषत्

प्रीतीर्थं तीयमपि पर्यायं कस्मै मां दास्यसीत्युवाच । एवं बहु निर्बध्यमानः पिता कुपितः तं पुत्रं मृत्यवे ददामीत्युक्तवान् ॥ ४ ॥

बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किस्विद्यमस्य
कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥

एवमुक्तोपि पुत्रः विगतसाध्वसशोकः पितरसुबाच-बहूनामेमीति । सर्वेषां मृत्युसदनगन्तृणां पुरतः मध्ये वा गच्छमि न तु मन्थरः पश्यत् । मृत्युसदनगमने में कोपि मम विचार इति भावः । किन्तहृत्यत्राह--किंस्विद्यमस्येति । मृत्युर्योदय मया करिष्यतिं तताद्दशं यमस्य कर्तव्यं किं वा । पूर्णकामस्य मृत्योः मादृशेन बालिशेन किं प्रयोजनं स्यात् । येन ऋत्विग्भ्य इव तस्मै मदर्थणं सफलं स्यात् । अत एतदेवानुशोचामीति भावः ॥ ५ ॥

अनुपश्य यथा पूर्वं प्रतिपदा तथा परे । सस्यमिव भर्यः
पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥

साध्वसरोषावेशहीनमीदृशपुत्रवाक्यं श्रुत्वा ‘कोधावेशान्मया मृत्यवे त्वां ददामी युक्तम् । नेदृशं पुत्रं भृत्यवे दातुमुत्सह ’ इति पश्चात्तप्तहृदयं पितरमालोक्योवाच अनुपश्येति । पूर्वं--पितामहादयः यथा मृषावादं विनैव स्थिताः यथा चापरे साध बोऽद्यापि तिष्ठन्ति तानन्वीक्ष्य तथा वर्तितव्यमिति भावः । सस्यमिवेति । मर्य- सस्यमिवाल्पेनापि कालेन जोर्थेति । जीर्णश्च भुवा सस्यमिव पुनराजायते । एव मनित्ये जीवलोके किं भूषाकरणेन, पालय सत्यं, प्रेषय मां मृत्यव इति भावः ॥६॥

वैश्वानरः प्रविशत्यतिथिजलणो गृहान् । तस्यैतन्ति
कुर्वन्ति हर वैवखतोदकम् ॥ ७ ॥'

एवमुक्त्वा प्रेषितः प्रोषितस्य मृत्योर्दारि तिस्रो रात्रीरननम्नुवास । ततः प्रभ्याशते यमं द्वाझी वृद्धा ऊचुः-वैश्वानरःप्रविशतीति । साक्षादग्निरेवातिथिः ब्रासय सन् गृहान् प्रविशति । तस्याग्नेरेतां पाषासनदानादिलक्षयां शान्ति कुर्वन्ति सन्तः, तदपचारेण दग्धा मा भूमेति । अवः हे बैक्व नचिकेतसे पार्षिक इ शहरेर्यः ॥ ७ ॥