पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथम
श्रीरङरामानुजमुनिविरचितभाष्ययुक्ता

औरङ्गरामनुजसुनिविरचितभाष्ययुक्त

आशास्रतीक्षे सङ्गतः सूनृताष्टापूर्ते पुत्रपशू' सर्वान् ।
एतदृते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो
हे ॥ ८ ॥ अकरणे फायवयं च दर्शयन्ति स्म – आशाप्रतीक्षे इति । यस्य अल्पमेधसः अल्पमज्ञस्य पुरुषस्य गृहे अनश्नन् अभुञ्जानः अतिथिर्वसति । तस्य अशाप्रतीफे - कामसङ्कल्यै । यद्वा अनुत्पन्नवस्तुविषयेच्छा आशा । उपलवस्तु प्रतीच्छा प्रतीक्षा । सङ्गतं सत्सङ्गमम् । सूनृतां सस्यप्रियवचम् । इष्टापूर्ते - ३७ यागादि पूर्त खातादि । पुत्रान् पशूध एतत् अनशनरूपं पापं वृङ्क्ते-वर्जयति । नाशयतीत्यर्थः। वृजीर्जने । रुधादित्वात् क्षम् । वृजिवर्जने इत्यस्माद्धातो व इदित्वान्नुम् । अदादित्वाच्छपो लुक् ॥ ८ ॥

तिलो रानीर्यदवासीगृहे मेऽनश्नन् जलन् अतिथिर्न
मस्यः। नमस्तेस्तु ब्रह्मन् स्वस्ति मेस्तु तस्याश्रति त्रीन्
वरान् वृणीष्व ॥ ९ ॥

एवं वृदैरुक्तो मृत्युः नचिकेतसमुवाच - तिस्रो रात्र्यार्थदवासीरिति । मे गृहे यस्माद्धेतोः हे ब्रन् नमस्काराह ऽतिथिस्त्वं तिस्र रास्तीरभुजानि एव अघ स्वीरित्यर्थः । नमस्त इति । अर्थोर्थः । तस्मादिति । तस्माद्धेतोः मझे स्वस्ति यथा स्यादित्येवमर्थं त्रीन्द्रान् प्रति-तन्) उद्दिश्य वृणीष्व प्रार्थय । तव लिप्साभा वेऽपि मदनुग्रहार्थमनशनरात्रिसमसंख्यकान् त्रीन्वरान्वृणीष्वेत्यर्थः ॥ ९ ॥

आन्तसङ्ग्पस्सुमना यथा स्याद्वीतमन्युर्रतमो भाभिमृत्यो।
त्वत्प्रसृष्टं भामिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥१०

एवं प्रार्थितो नचिकेतास्वाह -शान्तसर्प इति । हे भृत्यो मयुतं यमं आप्य किंकरिष्यतीति मद्विषयचिन्तारहितः प्रसन्नमनाः माऽभि–मां प्रति मम पिता गैलमः वीतरोध यथा स्यादित्यर्थः । किञ्च त्वत्प्रसृष्टमिति । त्वया गृहाय प्रेषितुं माणि--मं प्रति प्रतीतः - यथापूर्वं प्रीतस्सन्वदेत् । यद्वा ऽभिवदेव आशिषं युव)।‘अभिवदति नामिषावयत ’ इति स्मृतिषु अभिषदनस्य आशीर्वादे प्रयोग । वदिति । बोधः॥ १० ॥ ।