पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

यो वाप्येतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा. चिनुते

नाचिकेतम् । स एव भूत्वा अह्मजज्ञात्मभूतः करोति तद्येन

पुनर्न जायते ॥ १९ ॥

यो वाप्येतामिति । यः एतां चितिं ब्रह्मजज्ञात्मभूतां विदित्वा ब्रह्मात्मकस्वरूपत यानुसंधाय नाचिकेतममिं चिनुते स एव ब्रह्मात्मकस्वात्मानुसन्धानशाली सन् अपुन भैवहेतुभूतं यद्भगवदुपासनं तदनुतिष्ठति । ततश्चाभौ भगवादात्मकस्वात्मानुसन्धान पूर्वकमेव चयनं 'त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू' इति पूर्वमन्त्रे भगव दुपासनद्वारा मोक्षसाधनतया निर्दिष्टत्वात् (ष्टम्)। नान्यदिति भावः। अयं च मन्त्रः केषुचित्कोशेषु न दृष्टः । कैश्चिदव्याकृतश्च । अथापि प्रत्ययितव्यतमैव्र्यासार्यादि भिरेव व्याख्यातत्वान्न प्रक्षेपशङ्का कार्या ॥ १९ ॥

एष तेग्निचिकेतः स्वग्र्ये यमवृणीथा द्वितीयेन वरेण। एत

मयिं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतोवृणीष्व ॥२०॥

एष तेग्र्निचिकेतः स्वग्र्यः । उपदिष्ट इति शेषः । यमवृणीथा द्वितीयेन वरेण । स्पष्टोर्थः । किञ्च एतमििमति । जनास्तवैव नान्ना एतममेिं प्रवक्ष्यन्ती त्यर्थः । तृतीयमित्यादि । स्पष्टोर्थः । नन्वेतत्प्रकरणगतानां स्वर्गशब्दानां मोक्ष परत्वे किं प्रमाणमिति चेत् । उच्यते । भगवनैव भाष्यकृता ' स्वर्यममि 'मिति मन्त्रं प्रस्तुत्य स्वर्गशब्देनात्र परमपुरुषार्थलक्षणमोक्षोऽभिधीयते । स्वर्गलोका अमृ तत्वं भजन्त इति तस्रस्थस्य जननमरणाभावश्रवणात्, 'त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू' इति प्रतिवचनात् , तृतीयनरम्भे नचिकेतसा क्षयिफलानां नेिन्दिप्यमाणतया क्षयिफलविमुखेन नचिकेतसा क्षयिष्णुस्वर्गफलसा धनस्य प्राध्यैमानत्वानुपपतेश्च, स्वर्गशब्दस्य प्रकृष्टसुखवचनतया निरवधिकानन्दरूप मोक्षस्य स्वर्गशब्दवाच्यत्वसंभवादिति कण्ठतस्तात्पर्यंतश्च प्रतिपादितत्वान्न शङ्काव काशः । ननु । स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया विभेति । उभे तीत्व अशनायापिपासे शोकातिगो मोदते स्वर्गलोके । स त्वममिं स्वग्र्यमध्येि मृत्यो प्रब्रूहि तं श्रद्धधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्भद्वितीयेन वृणे रेण । । इति द्वितीयवरभक्षमन्त्रद्वये चतुरभ्यस्तस्य स्वर्गशब्दस्य मोक्षपरवं