पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता


तिरिक्त स्वर्गशब्दमयोगो न स्यात्, तदा तद्वयावृता रूढिस्भ्युपगन्तव्य स्यात्, अस्ति हेि तत्रापि प्रयोग –‘तस्यां हिरण्मयःकोशः स्वर्गो लोको ज्योतिषा वृतः । यो वैतां ब्रह्मणो वेद, तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गे लोकमित ऊध्र्वा विमुक्ताः, अप हत्य पाप्मानमनन्ते स्वर्गे लोके ज्ये प्रतितिष्ठतीति तैत्तिरीयक-बृहदारण्यक-तलव कारादिषु अध्यात्मशास्त्रेषु प्रयोगदर्शनात् । पौराणिकपरिकल्पितस्वगैशब्दरूढे सांस्यपरिकल्पिताव्यक्तशब्दरूढिवदनादरणीयत्वात् । अस्मिन्नेव प्रकरणे 'त्रिणाचिके तस्रायमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशन्पुरतः प्रणोद्य शो कातेिगो मोदते स्वर्गलोके' इति मन्त्रे कर्मज्ञानसमुचयसाध्यवाचकतया श्रूयमाणस्य स्वर्गलोकशब्दस्य सूर्यधुवान्तर्वर्तिलोकव्यतिरिक्तवैराजपदवाचकतया परैरपि व्याख्या तत्वाच । ननु सूर्यलोकोध्र्ववर्तिलोकत्वस्यैव प्रवृत्तिनिमित्ततया तस्यच वैराजपदेपि सत्वात् नामुख्यार्थत्वमिति चेत् । तर्हि भगवलोकेपि ऊध्र्ववर्तित्वाविशेषेण मुल्यार्थ वानपायात् । 'स्वर्गापवर्गमार्गाभ्या' मित्यादिव्यवहारस्य ब्राह्मणपरिव्राजकन्याये नोपपतेश्च । अस्तु वा अमुल्यार्थत्वम् । मुख्यार्थे बाधकसत्वात् । किमत्र बाधक मिति चेत्-श्रूयतामवधानेन । 'स्वर्गे लोके न भयं किञ्च नास्तीति प्रथमे प्रक्षमन्त्रे

  • न भयं किंचनास्ती' ति अपहतपाप्मत्वं प्रतिपाद्यते । ‘स्वपि पातभीतस्ये 'त्युक्त

रीत्या केन पापेन कदा पतिष्यामीति भीत्यभावः प्रतिपाद्यते । सह्यपहृतपाप्मन एव संभवति । * न तत्र त्वं न जस्या बिभेती । त्यनेन वेिजस्वविमृत्युत्वे प्रतिपाद्यते ।

  • उमे तील अशनायापिपासे' इत्यनेन विजिघत्सत्वाऽपिासत्वे प्रतिपाद्यते ।

शेोकातिग' इत्यनेन विशेोकत्वम् । 'मोदते स्वर्गलोक ' इत्यनेन 'स यदि पितृ लोककामो भवति सङ्कल्पादेवास्य पितरस्समुतिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते इति श्रुतिसन्दर्भप्रतिपाद्ये सत्यकामत्क्सत्यसङ्कल्चे प्रतिपाद्येते । सतश्चाध्यात्मशास्त्र सिद्धस्याप्तपाप्मत्क्षविब्रह्मगुणाटकाविर्भावस्येह प्रतीयमानतया तस्यैछेह अतृणसंभवे पैौराणिकस्वर्गलोकगापेक्षिकजरामरणाद्यभावस्वीकारस्मनुवितत्वात् । अतएवं सप्तमे विध्यन्तराधिकरणे अनुपदिष्टतिकर्तव्यताकासुः सौर्यादिविकृतिभावनासु इतिकर्तव्य ताकक्षस्थां वैताकिकर्माधिकारप्रसक्रीविहितस्मसामाभ्थात् वैदिकयेव क्र्शपूर्ण