पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

दूरमेते विपरीते विपूची शिा या च विद्येति ज्ञाता। विद्या

भीप्सिनं नचिकेतसं मन्ये न त्वा कामा बद्दवो लोलुपन्त। ४ ।।

दूरयेत इति । या अविद्येति ज्ञाता कामकर्मात्मिका याच विद्येति ज्ञाता वैराग्य तत्त्वज्ञानमयी एते दूरं अत्यन्तं विघूची विचूच्यौ भिागही परस्परविरुद्धे च। विद्याभीप्सिनं विद्यार्थिनं । विद्याभीप्सितमिति पाठे आहिताग्न्यादित्वान्निष्ठान्तस्य पर नेिपक्षतः । छान्दसस्वाद्वा । न त्वा कामा. इति । कामा बहवोऽपि त्वां । न लो लुपन्त-श्रेयोमार्गाद्विच्छेदं न कृतवन्तः । विषयवशगो न भवसीत्यर्थः । 'लुपस दे' ति यङन्तालङ्। छान्दसो यलोपः । यङ्लुगन्ताद्वा छान्दसमात्मनेपदं अड ४ ।।

अविद्यायामन्तरे वर्तमानाः स्वयं वीराः पण्डितं मन्य

मानाः। दन्द्रम्यमाणाः परियन्ति मूढाः अन्धेनैव नीयमाना

यथाऽन्धाः ॥ ५ ॥

'अविा याच विचेति ज्ञाते 'त्युषात्तमार्गद्वये अविद्यामार्ग निन्दति-अविद्याया िित । कामकर्मादिलक्षणायामविद्यायां मध्ये घनीभूत इव तमसेि क्लमानाः स्वयमेन प्रज्ञाशालेिनः शास्रकुशलश्धति मन्यमानाः दन्द्रम्यमाणाः जरारोगादि दुःखपीडितः अविवेकिनः परिभ्रमन्ति । अन्यत् स्पष्टार्थम् । केचितु दन्द्रव्यमाणा इति पाठमाश्रित्य विषयकामानि दुतचित्ता इत्यर्थं वर्णयन्ति ॥ ५ ॥

न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन ढं । अयं

लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे ।। ६ ।।

न सांपरायति । परलोकसाधनव्यापारः अवैिकिनं प्रति न प्रकाशते । प्रमा छन्तं अनवहितमनस्कं विचोहेन भू-विषयाशाँवशीकृतंमनोरथम् । अयै लोको भाव