पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
[चतुर्थ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।

दिवेदिव ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरभिः॥एतद्वै तत् ॥८॥

अरण्योर्निहितो जातवेदा इति । अरण्योः अध्रोत्तरारण्योः स्थितोऽमि गर्भिणीभिः पानभोजनादिना सुभृतो गर्भ इव निहित इति पूर्वेणान्वयः । दिवेदिवे अहन्यहनि, जागृवद्भिः-जागरणशीलैः अप्रमतैः, हविष्मद्भिः-- आज्यादि हवि:भदानप्रवृत्त: ऋत्विग्भिः स्तुत्यः, अमिः अग्रनेता अरण्योनिीहत इति योजना । एतद्वै तत्-एतत् अमिस्वरूपं तत्-पूर्वोक्तब्रह्मात्मकमित्यर्थः ॥ ८ ॥

यतश्चोदेति सूर्यो अस्तं यत्र च गच्छति । तं देवास्सर्वेऽ

र्पितास्तदु नात्येतेि कश्चन । एतद्वै तत् ।। ९ ।।

यतश्चोदेतीति । यस्मात् ब्रह्मणस्सकाशात् सूर्य उदेति यत्र च लयमेति , तं देवास्सर्वे अर्पिताः–देवास्सर्वे तस्मिन्नात्मनेि प्रतिष्ठिता इत्यर्थः । तदु नात्येति कश्चन-इत्यवधारणे । तत् सर्वात्मकं ब्रह्म कोऽपि नातिक्रमते()। छायावदन्तर्या मिणो दुर्लघत्वादिति भावः । एतद्वै तत्- उक्तोर्थ ।। २ ।।

यदेवेह तदुमुत्र यदमुत्र नदन्विह। मृत्योस्स मृत्युमाझीति

य इह नानेव पश्यति ।। १० ।।

ह्यात्मा । स चाहमिहंवास्मनि देशान्तरव्यावृत्तनयाऽनुसन्धीयते । तस्य सर्वदेश कालवर्तिसर्वपदार्थात्मभूतत्वं कथमित्याशङ्कयाह यद्ववेह तदत्र यदमुख तद् न्विद्द-यदेव परमात्मत्वं इह अत्र लोके अहमित्यनुसन्धीयमानतया आत्मभूतं, तदेव लोकान्तरस्थानामपि आत्मभृनमित्यर्थः । नतश्च आत्मभेदो नास्तीत्यर्थः । अयमभिप्रायः । किं परमात्मतत्वविदामहमिद्देति प्रतीतिसर्धदेशकालवर्तिपदाथ-म त्वबाधकतयोपन्यस्यते । उत तद्रहितानाम् । नाद्यः । तेषामहमिहैवेत्यादिप्रतीते रवाभावात् । प्रत्युत 'अहं मनुरभवं सूर्यश्च'तिं सर्ववस्तुवर्तितयैवानुभवात् । न द्वितीयः । अतत्त्वविदामहंप्रतीतेजबमात्रविषयत्वेन तत्र देशान्तरव्यावृत्तत्वमताते तदानीमप्रतीतपरमात्मनि सर्वदेशवर्तिपदार्थात्मत्वविरोधिश्वाभावादिति । मृत्योस्स