पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
५१
कठोपनिषत्

यथोदकं शुद्धं शुद्धमासिक्तं तादृगेव भवति ।

।। इति चतुर्थयल्ली समाप्ता ॥

सर्वत्रैकात्मत्वज्ञानस्य फलमाह--यथोदकमिति । यथा शुद्धजले शुद्धजलं योजितं तत्सदृशमेव भवति न कथञ्चिदपि बिमदृशं एनं—इत्थं विजानतः मनन शीलस्य आमापि परमात्मज्ञानेन विशुद्धसन , विशुद्धेन परमात्मना समान भवतीत्यर्थः । गौतमेति प्राप्यवैभवं सूचयम् सहयें संबाधयति ॥ १५ ॥

॥ इति यलोपनिषाद "तुर्थवईभाव्यम् ॥

॥ अथ पञ्चमवल्ली ॥

हरिः ओं ॥

पुरमेकादशद्वारमजम्यात्रक्रचेतसः । अनुष्ठाय न

शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥

पुरमिति । जननादिविक्रयारहितस्य ऋजुबुद्धेर्विवेकिन आत्मनः एकादशे- न्द्रिलक्षणबहिर्निर्गमद्वारापेनं शरीरास्यं पुरं भवति । पुरस्वामिनः यथा पुरं विविक्तं भवति, तथा शरीरमपि स्वमनो विविच्य ज्ञातं भवति । अविवेकिनस्तु देह आत्मेव भवतीति भावः । अनुष्ठाय न शोचति विविच्य जानन् देहानु बंधिभिः दुःखैः कामादिभिश्च विमुक्तो भवतीत्यर्थः । विमुक्तश्च विमुच्यते- जीवदशायामाध्यमिकादिदुःखरगद्वेषादिविमुक्त एव सन् ‘भोगेन खतरे क्षयित्वाथ सम्पद्यते’ इति न्यायेन प्रारब्धकर्मावसाने अर्चरादिना विरजां प्राप्य प्रकृतिसम्बन्ध विमुक्तो भवतीर्यार्थः । एतद्वै तत् - एतन्मन्त्रप्रतिपाद्यमुक्तस्वरूपमपि परमास्मामक- मेवेत्यर्थः ।। १ ।।

इथ्सश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिश्रिङरोणसत् ।

नृषद्वरसदृतसद्व्योमसदब्जा गोजा अतजा शूद्रजा ऋतं

द ।। २ ।। १५१॥

4 'U22A 1648