पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
[पञ्चम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

पुनरप्यस्य सर्वात्मतामेव द्रढयति. —हैंसशुचिषदिति । हंसः सूर्यः शुचौ श्रीमती सीदति वर्तत इति शुचिषत्–तेजस्वीति यावत् । वासयतीति वसुः वायुः अन्तरिक्षसन् अन्तरिक्षगतो वायुः । होता वेदिषत्--वेद्यन्तर्विद्यमान ऋवि विशेषोऽग्निर्वा । अतिथिर्युरोणसन्दुरोणं-गृहं, गृहगतोऽधितिः । नृषत्- नृष्यामतय। वर्तमाने, वरसत्--रेषु देवेषु च तथा वर्तमानं, ऋते सस्यलोके सीदतीति अतसत् । व्योभसत्--व्योम्नि फ्रमपदे वर्तमानं च प्रयतधम् ; अब्जाः-जलज्ञाः, गोजाः- भेजाः, अतजाः - यज्ञत्पन्नः कर्मफलभुनाथ स्वर्गादय इति यावत् । यदा चिरकालस्थायितया ऋनशब्दिनाक्रश इत्यर्थः । आंद्रजः-- ५वैतजाः, एतत्सर्वं बृहत् दतम्- -अपरिच्छिन्नसन्यरू५ब्रह्मर्म मित्यर्थ: || २ ||

ऊध्ये प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्य यामन

मासीनं विश्वे देवा उपासते ॥ ३ ॥

ऊध्र्यं प्राणमिति । सर्वेषां हृदयगतः परमात्मा प्राणवायुमुद्रेमुखमुन्नमयति । अनवयुमधडवं क्षिपन मध्य हृदयपुण्डरीकमध्ये असीनं शमनम्- वननीयं, भक्षनीयं . अथवा हृदग्रपुण्डरीकपरिमितनया द्वषरिमणमित्यर्थः । ते । विश्वे देवाः- सत्यप्रकृतयः सर्वेपि उपासत इत्यर्थः ॥ ३ ।।

अस्य विस्त्रंसमानस्य शरीरस्थस्य देहिनः ।

देहाद्विमुच्यमानम्य किमत्र परिशिष्यते ।। एतद्वै तत् ।। ४ ।।

एवं परमात्मानमुपासीनस्य तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इति श्रुयुक्त रीत्या शरीरपान एवन्तरायः. न किंचित्कर्तव्यं परिशिष्यत इत्याह-अस्य विस्त्रं समानस्येति । अस्य उपासकस्य देहिनः, शरीरस्थस्य शरीरप्रतिष्ठिनस्य दृढशरी रस्येति यावत् । एवं भृनस्य वा, विखंममानस्य - शिथिलीभवत्रम्स्य व। देहाद्विमुच्यमानस्य- कृतकृत्यत्वात् कर्तव्यै किमपि नावशिष्यत इति भावः । एतद्वै तत्-पूर्ववत् ।। ४ ।।

न प्राणेन नापानेन मयाँ जीवति कश्चन ।

इतरेण तु जीवन्ति यस्मिन्नेवाधुपाश्रितौ ।। ५ ।।