पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
[पञ्चम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

ममृतमुच्यत इत्यर्थः । शिटं स्पष्टम् । नित्यमुक्तानाममृतत्वसन्वेपि निरुपाधिकामृतत्वा- भावात् तदेवामृतमित्यवधारणस्य नानुपपत्तिरिति द्रष्टव्यम् । एतेनामृतान्तरनिषेधात् मुक्तपरममनोरभेदमत्यश। प्रयुक्ता ।। अत्रयामृतशब्दस्य निरुपाधिंकामृत- वाचित्वात ॥ ८ ॥

अग्निर्यथैको भुवनं प्रविष्टो रूपंरूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा रूपंरूपं प्रतिरूपो बहिश्च । ९ ।।

एक एवात्मा सर्वेषामहमर्थतया आस्ते इत्यस्यार्थस्य दुर्बोधत्वात् तदृढीकरणाय पुनरप्युपदिशनि अग्निर्यथैक इति । यथा एकरतेजोधातुः त्रिवृत्करणकृतन्यास्त्या अण्डान्तर्गतलोकं प्रविष्टस्सन्– -रूपंरूपं -- पंरूपे भौतिकन्यक्तिषु, वीप्सायां द्विर्वचनम् । प्रतिरूपः प्रयुतं रूपं यस्य स तथोक्तः । सर्वासु भौतिकव्यक्तिषु तेजो धातोर्मिलितत्वेन प्रतिस इतरूपस्यात् प्रतिरूपत्वमस्तीति द्रष्टव्यम् । तथा एक एव सन् परमात्मा प्रतिवस्तु प्रतिसङ्कान्तान्तर्यामिविग्रहो बहिश्च व्याप्नोतीत्यर्थः ॥ ९ ॥

चायुर्यथैको भुवनं प्रविष्टो रूपंभ्यं प्रतिरूपो बभूथ

स्तथा सर्वभूतान्तरात्मा रूपंरूपं प्रतिरूप बहिश्च ।। १०॥

उदाहरणान्तरमाह-- वायुर्यथेति । पूर्ववत् ॥ १० ॥

खर्यो यथा मर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषेयत्वपैः

एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन वावः।११।।

आत्मत्वाविशेषेपि जीवत्मत्रन् दोषाः परमात्मनि न भवन्तीन्येतसदृष्टान्तमाह-- सूर्यो यथांत । 'रश्मिभिरसऽस्मिन् प्रतिष्ठिनः , ' 'आदित्यश्चक्षुधृत्वऽक्षिणं प्रावि शत् ' इति श्रुत्यनुसारण यथा मृयश्चक्षुरधिष्ठातृतया तदतेनापि बहिर्निगश्चक्षुर्भा लिन्यादिभिर्न स्पृश्यते तथा परमात्मा सर्वभूतेष्वरमतया वर्तमानोपि नद्भद पॅर्न स्पृश्यते । तस्य स्वाभाविकापहतपाप्मवादिगुणयुक्तथा स्वेतरसमस्तबाद्यत्वात् विलक्ष णत्वादित्यर्थः ।। ११ ।।

एको वशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति ।

तस्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं या मेरुस्१२॥