पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
५७
कठोपनिषत्

धीयत इत्यत्राह--तमेव भान्तमनुभातीति । इदं च परिदृश्यमानं भास्वररूपं न स्वाभाविकं, अपितु परममदत्तं तदीयमेव तेजः । गीतं च भगवता 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ ततेजो विद्धि मामक’ मिति । विवृतं चैतद्भगवता भाष्यकृता-– ‘अखिलम्य जगतो भासक्रमेतेषामादित्यादीनां यनेकः तन्मदीयं तेजः । तैस्तैराराधितेन मया तेभ्यो दतमिति विद् िइति । अतः अन्धकारे खद्योततुल्यानामेतेषां भास्वररूथशालिनां न भातीति व्यपदेशो युज्यत इति भावः ॥ । १५ ॥

॥ इति कठोपनिषादि पञ्चमचीभाष्यम् ॥

अथ षष्ठवल्ली ॥

हरिः ओं ॥

ऊध्र्वमूलो अवाक्शाख एपोश्वत्थः सनातनः ।

तदेव शुकं तद्रह्म तदेवामृतमुच्यते ।

तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।

एतद्वै तत् ।। १ ।।

ऊर्धनलो अत्रकशास्र एषोश्वत्थः सनातनः --अयं च मन्त्रखण्डः ऊध्र्यलमधश्शवमनि गीतव्याख्यानावसरे भगवता भाष्यकृता व्याख्यातः । इत्थं हि तत्र भाष्यम् । 'यं संसाराख्यमश्वत्थमूर्धलमधश्शखमव्ययमश्वत्थं प्राहुः श्रुतयः ऊचेल अवlशव एषधत्थः सनातनः, ' ऊध्वमूलमवशाखं वृक्ष यो वेद सम्प्रनि' इत्यद्य सप्तलोकोथर निविष्टचतुर्मुखस्यादित्वेन तस्योर्ध •jलवम् । पृथिवीनिवासिसकलनरक्षशुमृगक्रिमिकीटपतङ्गस्थघरान्ततया अधदशा खत्वमिति । तद्विलक्षणमेव ब्रऑति दर्शयति-तदेव शुक्रमिति । पूर्वमेव व्याख्यातऽयं मन्त्रः ।। १ ।।

यदिदं किंच जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं

थमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥