पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कठोपनिषद्भाष्यान्तर्गतविशेषविषयश्नचिका


दक्षिणाशब्दार्थविचारः स्वर्गशब्दस्य मोक्षपरवनिरूपणम् येयं प्रेत इतिमन्त्रस्य मुक्तस्वरूपप्रश्नपरत्वम् १४ अन्यत्र धर्मादितिमन्त्रस्य व्याख्याद्वयप्रदर्शनम् २५ कृत्स्नायाः कठोपनिषदः परिशुद्धात्मस्वरूपपरत्वशंकापरिहारौ.... २७-२८ अणोरणीयानिति मन्त्रस्य जीवात्मपरत्वशंकाव्युदासः .. ३३ यस्य बन्न चेतिमन्त्रस्य जीवपरत्वाभावसमर्थनम् ३७ कतं पिबन्तावितिमन्त्रस्य बुद्धिजीवपरवनिरासः ३८ अङ्गुष्ठमात्रः पुरुषः परमात्मेति समभनम् ४९ न सत्र सूर्य इतिमन्त्रार्थविचारः ५६ महद्यमितेिवयथेष्णैनम् ... ५८

कठोपनिषद्भाष्योदाहृतोत्तरमीमांसाधिकरणविचारस्खचिका

उ.मी. अ. पा. अधि. पुटम् . १. आत्माधिकरणविचारः २. पारानाधिकरणविशारः (उत्थसंभवाधिकरणम्) २. २ ८ ३१ ३. सक्षगत्यधिकरणविचारः प्रमिताधिकरणविचारः ६. अनुमानिकाधिकरणविचारः... १ १ १ ६७