पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

य इदं किंच जगत्सर्वं प्राण एजति निस्सृतम् महद्भयं वसुजतं अयं च मन्त्रखण्ड: ‘कम्पना' दिदति सूत्रे भगवता भाष्यकृता व्याख्यातः । तत्राङ मन्त्रं प्रस्तुत्य ' कृत्वस्य जगतः अस्मिन्नछुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे क्षितानां सर्वेष ततो निस्सृतानां तस्मात्संजातमहाभयनिमित्तमेजनं कम्पनं भूयते । तच्छास- नातिभृत्तौ किं भविष्यतीति महतो भयात् वशादिवोऽतात् कृत्स्नं जगकयत इत्यर्थः । भयादस्यामितश्ती' त्यनेनैवकार्यात् । महद्भयं कलमुतमिति पञ्चभ्यर्थं प्रथमे' ति भाषितम् । विवृतं चैतत् श्रुतप्रकाशिकायाम् 'प्राण इति सप्तम्यन्तपदसामर्यात् । खितानामित्यध्याहारः। कुतो निस्सृतानामित्यपेक्षायां प्रकृतस्यैवापादनत्वमाह--तत इति । एजनं कम्पनमिति । एज कम्पन इति हि धतुः । प्रत्यवायभयात् स्वस्वकार्येषु प्रवृत्तिः कम्पनम् । उद्यतवशादिव परमपुरुषात्सञ्जातेन भयेन कृत्स्नं जगत् कम्पत इत्यर्थ, इति । अत्र महद्भयं वप्रमुञ्चतमिति चत्वारि पदानि पञ्चम्यर्थप्रथमान्तानि । आजं पञ्चम्यर्थप्रथमान्तपदद्वयं भयवाचि । उत्तरं तु पदद्वयं तद्धेतुभूतप्राणशब्दित- प्रश्नावपरमिति द्रष्टव्यम् । केचित्तु बिमेत्यस्मादिति भयम् भयानकमित्यर्थः । महा भयानकोद्यतक्स्रक्त् स्वसाक्षिम्भूतं प्राणशब्दितपरमात्म कम्पयति । एजतीत्यस्य प्यन्तगाभप्यर्थ इत्यपि मुमप्यथं वर्णयन्ति । य एतद्विदुरमृतास्ते भवन्ति सटोऽर्थः । ‘अत एव मण’ इत्यधिकरणन्यायात् प्राण शब्दस्य परमारमपरत्वे न विवाद इति द्रष्टव्यम् ॥ २ ॥

भवादस्याभिस्तपति भयात्तपति धर्षः । भयादिन्द्रश्च ।

जासु मृत्युर्धावति पञ्चमः ॥ ३ ॥

भयादस्याभिरिति । धवतिशब्दः इन्द्रादीनां स्वव्यापारप्रभृतिपरः । शिष्टं ग् ॥ ३ ॥

इह चेदशकदोष्ठं श्रक शरीरस्य विससः। ततस्सर्गेषु

लोकेश शरीरस्त्वाय कल्पते ॥ ४ ॥

इयेति । शरीरस्य क्रियाः विशंसनात् पवनाभागिह येके श्रम बोर्ड्स अलक शङ्कर जे निकलायइससः। ततः-- गांव आना