पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
५९
कठोपनिषत्

भावद्धेतोः सृज्यमानसर्वलोकेषु जन्मजरामरणादिमत्त्क्ल्क्षणशीर्यमाणत्वाश भक्तीत्यर्थः ।

तस्मात् शरीरपातामागेव आरमज्ञानाय यतेतेति भावः ॥ ४ ।।

यथादर्शी तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु

परीष ददृशे तथा गन्धर्वलोकै छायातपयोरिव ब्रह्मलोके ।।५।।

आमनो दुबोधत्वमेवाह--यथेति । यथा दरें चन्द्रकाया अभावात् न स्पष्टः प्रतिभासः तथा इह लोके आत्मनीत्यर्थः । यद्वा-यथा आदरें--दर्पणे प्रतीय मानं वस्तु साक्षादृष्टवतुबत् प्रत्यङ्मुखवादिकल्पितार्थानबरुद्धतया नोपलभ्यते, तथेहात्मविषयिणी प्रतीतिरित्यर्थः । लेकान्तरेपि तथेत्याह यथा स्वमे तथा पितृलोके । यथा स्वस्मदर्शनस्य प्रदर्शनवत् सम्यक्तया संशयादिविरोधितया पुनरनु सन्धानयोग्यत्वाभावः तथा पितृलोक इत्यर्थः । यथाप्सु परीव ददृशे तथा गन्धर्व लोके । यथा जलान्तस्थवस्तुनो नेतवत् स्प्रकाशःतद्वत् परिदहश इव न वस्तुतः परितो दृश्यत इत्यर्थः । गन्धर्वलोकंप्यापाततः प्रतीतिमात्रमित्यर्थः छाया तपयोरिव ब्रह्मलोके--यथा छायातपयोर्मिश्रणे शुद्धातपवर्द्धिपदार्थवन्नोपलभः । एवं ब्रक्षलोकपेि न सम्यगुपलम्भः। अतो दुरधिगममारभतत्वमिति भावः । यद्वा-- जलक्र यद्यपि । छायातपयोविंविच्योपलम्भवदास्मानामस्क्रूपयोर्विक्च्यिोपलम्भ स्संभवति, तथापि नात्रत्यानामात्मतत्वं सुलभमिति भावः ।। ५ ॥

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्य

मानानां मत्वा धीरो न शोचति ॥ ६ ॥

इन्द्रियाणामिति । पृथग्भूतानामुत्पद्यमानानामिन्द्रियाणाम् । इन्द्रियाणामित्ये तद्देहादीनामप्युपलक्षणम् । उदयास्तमयैौ च यत्--यदित्यव्ययं यावित्यर्थे । यौ उभावविनाशौ यश्च परस्परवैलक्षण्यलक्षणपृथग्भावश्च तान् सर्वान् इन्द्रियादि गतान्मत्वा धीरो न शोचतीत्यर्थः । परस्परवैलक्षण्योत्पादविनाशः झनैकाकारे नित्ये आमनि न सन्तीति ज्ञात्वा न शोचतीत्यर्थः ।। ६ ॥

इन्ज़्षेिभ्यः परं मनो मनसस्सन्स्वसुतमम् । संवादंषि

महानस्मा महतोऽभ्यपतचमर ॥ ७॥