पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

अव्यक्तातु परः पुरुषो व्यापकोऽलिक एव च । यत्

ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ।।

देहविविक्तप्रत्यगात्मयाथात्म्यज्ञानेऽपि भगवच्छरणागतिरेवोपाय इति पूर्वोक्तं सरणवरणमेव प्रतिपादयति- इन्द्रियेभ्य परमित्यादिना मन्त्रद्वयेन । इन्द्रियेभ्य इत्येतदर्थानामप्युपलक्षणम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मन' इत्यने नैकाष्र्यात् । सत्त्वशब्दो बुद्धिपरः। ‘मनसस्तु परा बुद्धि’ रिति पूर्वोक्तेः । अलिङ्गः-लिफागभ्यः। श्रवं च वशीकार्यतयां विवक्षितम् । परस्य च वशीकरणं शरणागतिरेव । शिष्टं स्पष्टम् ॥ ७ ॥ ८ ॥

न सन्दृशे तिष्टनि रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।

इदा मनीषा मनसाभिबतृत य एत(नं वि) द्विदुरमृतास्ते भवन्ति ।। ९ ॥

न सन्दृशे तिष्ठतीति । अस्य रूपं स्क्रूपं विग्रहो वा व्यापकत्वादेव सन्दर्शन विषये अभिमुखनथा न तिष्ठतीत्यर्थः। अथवा दृश्यं नीलरूपादिकं नास्तीत्यर्थ ।। अत एव न चक्षुषा पश्यति कश्चनैनमेति । स्पष्टोऽर्थः । इदा मनीपेत्यादि- अयमंशभ्सर्बत्रप्रसिद्धयधिकरणे व्यासयै: ‘हृदेति भक्तिरुच्यते । मनीति धृतिः। 'न में दृशे तिष्ठति .पभस्य न चक्षुषा पश्यति कश्चनैनो मिति पूर्वार्थ मेकरूपं पठित्वा 'भक्ती| च धृत्य च समाहिनाम ज्ञानस्वरूपं परिपश्यतीहे' ति महाभारते उक्तम् । अभितृप्तः प्राश'इति विवृतः । ‘धृत्या समाहितारमा भक्त्या पुरुषोत्तमं पश्यत । साक्षात्करोति प्राप्नोतीत्यर्थः । ‘भक्तः त्वनन्यया शक्य इत्यनेनैकर्यादिति वेदार्थसङ्गहे प्रतिपादितम् । य एनं विदरिति । स्पष्टोऽर्थः॥ ९॥

यदा पश्शबतष्ठन्ते ज्ञानानि मनन सह ।

बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ।। १० ।।

यदा पश्चेति । ज्ञायते अनेनेति व्युत्पत्या ज्ञानानि--इन्द्रियाणीत्यर्थः। • सप्तगतेरित्यधिकरणे व्यासथैिस्तथा व्याख्यातत्वात् । अध्यवसायोपेतं मन एव मुखिशब्देनोच्यते । अत एव तन्न भाष्यम् ‘अध्यवसायाभिमानचिन्ताश्रुति भेदान्मन स्र बुध्यहंकारचितशब्दैघ्र्यपदिश्यत ’ इति । शरीरन्तस्सशरणं विहाय मोक्षार्थ गमनं मा मविरिति सैव स्म् ॥ १० ॥