पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
६१
कठोपनिषत्

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणम् ।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥

तां योगमिति । तां पूर्वमन्त्रनिर्दिष्टां बाह्याभ्यन्तरकरणधारणां परमां गतिं योग इति मन्यन्ते । उक्तं च व्यासयैः। ॐ परमा गतियोंग इत्यर्थ” इति । अप्रमतस्तदा भवति इन्द्रियाणां निव्यपरव एव अवहितचित्तता भवति । चंतावधानं किमर्थमित्यत्राह--योगो हि प्रभवाप्ययाविति । योगस्य प्रतिक्षणाः पायशालितया अवधानमपेक्षितमिति भावः । यद्वा इष्टप्रभवानिष्टाप्ययलक्षणसर्वपुरुषार्थ सधनत्वाद्योगस्य तत्र अप्रमत्ततया भवितव्यमिति भावः ॥ ।। ११

नैव वाचा न मनसा प्राप्तु शक्यो न चक्षुषा ।

अस्तीति ब्रुवतोन्यत कथं तदुपलभ्यते ।। १२ ।।

नैव वाचेति । स्थgोर्थः। प्राणादे "सप्त गतेर्विशेषितवाचेति । इन्द्रियाणि सदैव } * सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्तसप्त ” इति मासानामेव परलोकगतिश्रवणात् । “ यद। पश्वावतिष्ठन्ते ज्ञानानि भनसा सह । बुद्धिश्च न विचेष्टेत " इति योगदशायामिन्द्रियाणां परिगणितवाच सहैवेति प्राप्ते उच्यते। "हस्तादयस्तु स्थितेऽन नैवम्”–शरीरे स्थिते आदानादिलक्षणकार्यो पयोगित्वाद्धस्तादयोपि इन्द्रियाण्येव । अतो नैवम् । “ दशेमे पुरुषे प्राणाः आत्मैकादशः ” इति । आत्मशब्देन मनोऽभिधीयते, “ इन्द्रियाणि दशैकं च ” " एकादशं मनश्चत्र” इति श्रुतिस्मृतिभ्यां इन्द्रियसङ्घनिश्चिता । यूनसंख्यावादा उपकारविशेषाभिप्रायाः, अधिकसंख्यावादाश्च मनोवृत्तिभेदाॐ दिति स्थितम् । । अभुमेवर्थमुपपादयति - अस्तीतीति । ( अस्तीति ब्रुवतः । शब्दादन्यत्रेत्यर्थः । तस्योपनिषदेकगम्यत्वादिति भावः ॥ १२ ॥

अस्तीत्येवोपलब्धव्यस्तचभावेन चोभयोः ।

अस्तीत्येवोपलब्धस्य तत्स्वभावः प्रसीदति ॥ १३ ॥

अस्तीत्येवेति । तत्त्वं भावयतीति तस्यभावः अन्तःकरणं । तेन परममा अनीश्येवोपलब्धव्यः । वेदान्तधफलैस्तीयुपलब्धरस्य मनसाप्यस्तीत्येनं मनननिबि भृथापने कर्तव्ये वः । उभयोर्दूलोः उभाभ्यां बलभञ्ज मेले 2 =