पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

लब्धस्य ज्ञातक्तः भुक्ता ब्रामण इतिवदयं निर्देशः । तत्त्वभावः प्रसीदति मनः प्रसन्नं भवति । निर्देष्टं भवतीत्यर्थः ॥ १३ ॥

यदा सर्वे प्रभुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥

यदा सर्वे प्रमुच्यन्त इति । कामाः—दुर्विषयविषयकमनोरथाः हताः यदा शान्ता भवन्ति । तदनन्तरमेवायमुपासकः अमृतो भवति---विश्लिष्ट- श्लिष्टपूर्वोत्तरदुरितभरो भवतीत्यर्थः । अत्र ब्रह्म सभइख़ते--अत्रैवोपासनवेलायां ब्रह्मनुभवतीभ्यर्थः । ‘समाना चमृत्युपक्रमादमृतत्वं चनुपोष्ये’ त्यत्र भाष्यम् अनुपोष्य शरीरेन्द्रियादिसंबन्धमदवैव यदमृनत्वं उत्तरपूर्वीघयर श्लेषविनाश रूपं प्राप्यते तदुच्यते यदा सर्वे प्रमुच्यन्त इत्यादिकय शून्येयर्थः । अत्र त्रप्त समनुत इति च उपासनवेलयां यो ब्रह्मनुभवः तद्विषयमित्यभिप्राथः” इति ॥१४॥

यदा सर्वे प्रभिद्यन्ते हृदयस्येह (स्यैव) ग्रन्थयः ।

अथ मर्योऽमृतो भवत्येतावदनुशासनम् ।। १५ ।।

उक्तमेवार्थमादरेणाभ्यस्य उपदेष्टव्यांशः एतावानेवेत्युपसंहरति-- यदा सर्वे । प्रभिद्यन्त इति । प्रन्थयः प्रन्थिवर्माचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनम्-अनुशासनीये उपासकस्य केनध्यस्वेन उपदgयमेतावदेव । वक्ष्यमाणमूर्धन्यनाडीनिष्क्रमणानॅिशदिगमनादिकं न साधकस्य घ्यं, किन्तु उपासन पीतभगवत्कृत्यमिति भावः ।। १५ ॥

शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका ।

तयोर्घमायममृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥१६॥

विमुक्तश्च विमुच्यत' इति पूर्वमुक्तां द्वितीय परममुकिमाह-शतं चैका चेति । इद्यस्य प्रधाननयः शतं चैका च सन्ति । तासां मध्ये एका सुषुम्नाख्या अनाठी मूर्धानमभिनिस्सृता । तया नाडया ऊचे प्रमलोकं गच्छन् देशविशेष- बिशिष्ठाप्तिपृषीकस्वरूपाविर्भावलक्षणां मुक्तिं प्राप्नोतीत्यर्थः । अन्यास्तु नाव: बिष्मणे ननलिकालमोंकाशायोप्यन्ते । निघइ बिता ॥ की