पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
[षष्ठ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

मृत्युनोक्तां नचिकेतोऽथ लब्ध्वा त्रिद्यमेतां योगविधिं च

कृत्तम् । ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युरन्योप्येवं यो

विदध्यात्ममेव ॥ १८॥

आख्यायिकार्थमुपसंहरति--मृत्युम्नोक्तामिति । नचिकेताः मृत्युम्नोक्तां आत्मविद्यांयदा पश्येत्यादिना उक्त योगविधिं च लब्ध्वा--प्राप्य ‘परं ज्योतिरुपः सम्पच स्वेन रूपेणाभिनिष्पद्यत” इति श्रुत्युक्तरीत्या प्रश्न प्राप्य, आविर्भूतगुणाटकोऽ भूदित्यर्थः । अन्योष्येवं यो विदध्यात्ममेव--अध्यारमविद्यां यो अन्योपि वेत्ति सोपि एवमेव नचिकेता इव भवतीत्यर्थः । १८ ॥

मह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजखि

नावधीतमस्तु मा विद्विषावहै । ओं शान्तिश्शान्ति

श्शान्तिः ॥ हरिः ओं ॥ १९ ॥

॥ इति कठोपनिषदि षष्ठवी ॥

॥ द्वितीयाध्यायस्समाप्तः ॥

॥ कठवली समाम् ॥

शिष्याचर्ययः शास्त्रीयनियमतिलङनकृतदोषप्रशमनर्था शान्तिरुच्तते । स ह नाववतु--सः विद्याप्रकाशितः परमात्मा। की हशब्दः प्रसिी । नैौ शिष्या । त्रायै अवतु-“ वत्ररूपप्रकाशनेन रक्षतु । मह नौ भुनक्तु- . बिद्यप्रचयद्वारा आवां संहेच परिपालयतु । यद्व। विश्लेषमन्तरेण आवां सहितावेव यथ। म्याव तथा परिपालयत्यिर्थः । सह वीर्यं करवाई_मनियमकविद्याप्रदानेन विधायास्सामध्ये निष्पादयावहै । नियमाभव विद्या निर्वीर्या भवतीति भावः । तेजस्वि नावधीत- मस्तु-नौ आवयोः यदर्थतं । तत तेजस्वि अनु . वीर्यवत्तरं भवत्वित्यर्थः।। मा विद्विषावहै--' यश्चाधर्मेण विवृते यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति । विद्वषं वाधिगच्छति । इति स्मृत्युक्तरीत्यअधर्माध्ययनाध्यापननिमितो नेष आवयोर्मभूदित्यर्थः । शान्निःशान्तिश्शान्ति त्रिर्वचनं सर्वदोषशान्यर्थम् ॥